Book Title: Devdravya Sambandhi Mere Vichar
Author(s): Dharmsuri
Publisher: Mumukshu
View full book text
________________ ( 123 ) एवं च प्रतिपाद्यमेव सुधिया-मादेशदानप्रथा नो शास्त्रीयविधिः परं स्वमतितः संघेन सा कल्पिता॥२॥ अध्वा यः परिकल्पितो निजधिया संघेन, तत्रास्ति सोऽलम्भूष्णुः परिवर्तनं रचयितुकः किं वदेत् खल्विह ? तस्मात् साम्प्रतमेव साम्प्रतमपि स्वं सर्वमादेशजं श्रीसाधारण एव संगमयितु प्रस्तावनं संघतः // 3 // देवद्रव्यंदेवमात्रोपयोगि, सनक्षेत्राऽऽलम्बि साधारणस्वम्। सम्यग्ध्यात्वाऽऽचक्षतां श्रीमुनीन्द्राः कस्मिन्क्षेत्रे युज्यते भूरिपोषः ? // 4 // भो भोः ! पश्यत जैनवर्गमधुना सर्वाङ्गतो दुःस्थितं तस्योपेक्षणमभ्यधत्त भगवान् अश्रेयसे भूयसे / प्रोद्धत्तं तमतः समग्रमुनिभिर्भाव्यं सुसज्जैद्रुतं सर्वादेशसमुत्थसर्वविभवो नेयश्च साधारणे // 5 // इति शास्त्रविशारद-जैनाचार्यश्रीविजयधर्मसूरिश्वरचरणकमलमधुकर-न्यायविशारदन्यायतीर्थप्रवर्तकश्रीगल विजयसंदृब्धा 'उत्सर्पणशब्द मीमांसा'।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c979b9a7f10fe2c878ab65343c0623460c70743264a29810c6bd7d1442532d4b.jpg)
Page Navigation
1 ... 126 127 128 129 130