Book Title: Desi Nammala
Author(s): Hemchandracharya, Muralydhar Banerjee
Publisher: University of Calcutta

View full book text
Previous | Next

Page 320
________________ २५७ अष्टमवर्गः ॥ अथानेकार्थाः ॥ तत्र हंदि विषादविकल्पपश्चात्तापनिश्चयसत्यग्टहाणार्थेषु। हरे क्षेपसंभाषण___ रतिकलहेषु । एतौ प्राक्कतलक्षण निपातेषता विति नोक्तौ ॥ (७२) हत्ये कौलागहियम्मि हत्यलो हत्यलोले य । हत्याभरणे हत्यप्पाहुडए चेय हत्योडौ ॥७३॥ इथल्लो हस्ते क्रीडार्थं गृहीतः पदार्थो हस्तलोलश्चेति द्दार्थः। हत्थोडी हस्ताभरणं हस्त पाभृतं च ॥ (७३) तुमुलम्मि कोउए हलहलं हडहडोऽणुरायतावेसु। . हरपच्चुअं सुमरिए णामोद्देसेण 'दियो य ॥७॥ हलहलं तुमुल: कौतुकं च। हडहडो अनुरागस्तापश्च। हरपञ्चमं स्मृतं नामोद्देशेन दत्तं च ॥ (७४) जंघालदौहमंथरविरएसं हाविरो होइ । हालाहलसहो तह मालारे बंभणौए य ॥७॥ हाविरो जङ्घालो दीर्घो मन्थरो विरतश्चेति चतुरर्थः। हावो जवाल इत्यपि कश्चित्। हालाहलो मालिकः। हालाहला बंभणिका चेति प्रों हालाहलशब्दः ॥ (७५) रयणावलिखेत्तावणरवेसु हिंडोलणं हिडोलणयं । हेरंबो णायव्वो महिसम्म य डिंडिमे चेय ॥७६॥ हिंडोलणं तथा हिडोलणयं रत्नावलो क्षेत्ररक्षणनादथेति हावपि द्यौँ। हेरंबो महिषो डिण्डिमञ्च ॥ (७६) . 1 AB दि. 2 AB °लयं,

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396