Book Title: Descriptive Catalogue Of Manuscripts Vol 13
Author(s): P K Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 483
________________ 458 Story Literature Age- Samvat 1888, Saka 1753 ( = A. D. 1831 ) Author.- Vidyapati Subject. — Story. A collection of moral tales Begins. fol. 1b Ends. fol. 1712 ॥ श्रीगणेशाय नमः ॥ ॐ नमो भगवते वासुदेवाय || ब्रह्मापिनां (यां)नौति नुतः सुराणां यामर्चितोष्यर्चयतीं दुमौलिः । यां ध्यायति ध्यानगतोपि विष्णुस्तामादिशक्तिं शिरसा प्रपये ॥ १ ॥ वीरेषु मान्यः सुधियां वरेण्यो विद्यावतामादि विलेखनीयः । श्रीदेवसिंह क्षितिपालसूनु जीयामिचरं श्रीशिवसिंहदेवः ॥ २ ॥ शिशूनां सिद्धयर्थ नय परिचिते नूतनधियां । पुरस्त्रीणां मनसिजकलाकौतुकजुषां ॥ निदेशान्निशंकं सपदि शिवसिंहक्षितिपतेः । कथानां प्रस्तावं विरचयति विद्यापतिकविः ॥ ३ ॥ etc. References. भुक्वा राज्यसुखं विजित्य हरीतो हत्वा रिपून्संगरे । हुत्वा चैब हुताशनं मुखविधौ भृत्वा धमेरर्थिनः ॥ वाग्वंयां भावसिंहदेव नृपतिस्तत्काशिवाग्रे वपुः । तौ यस्य पितामहः स्वरगमद्दारद्वपालं द्वे ॥ १ ॥ शंकरीपुर सरोवर कर्त्ता हेमहस्तिरथदान विदग्धाः । भाति यस्य जनको रणजेता देवसिंहनृपतिर्गुणराशिः ॥ २ ॥ यो गौडेश्वर राजनेश्वररणक्षोणीषु लब्ध्वा यशो दिक्कताच कुंतलेषु नयते कुंदनजामास्पदम् || m [1781. तस्य श्रीशिवसिंहदेव नृपतेर्विज्ञप्रियस्याज्ञया । ग्रंथं ग्रंथिलदण्डनीतिविषये विद्यापतिर्व्यातनोत् ॥ ३ ॥ ६ ॥ इति श्रीसमस्त प्रक्रिया विराजमान नृपनारायण महाराजाधिराज श्रीमच्छि सिंहदेव पादानामाज्ञया श्रीविद्यापतिविरचितायां पुरुषपरीक्षायां पुरुषार्थ परिचार्यको नाम चतुर्थः परिच्छेदः ।। समाप्ता चेयं पुरुषपरीक्षा ॥ संवत् १८८८ शाके १७५३ ।। Mss. Aufrechts Cat. Catalo. I 340b; II, 76a; III, 72a.

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542