Book Title: Descriptive Catalogue Of Manuscripts Vol 13
Author(s): P K Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 500
________________ 1299. ] वेतालपञ्चविंशति Story Literature मांसपूरितः क्राश्व मदिरानंदचेतसः No. 1299 Size.— ro‡ in. by 4g in. Extent.— 61 leaves ; To lines to a page; 35 letters to a line. Description. Country paper; Devanagari characters; slightly worn out; hand-writing clear, legible and uniform ; yellow pigment occasionally used for corrections; some folios not of uniform colour ; folios 1-2 missing. Age.— Sarvat 1735 ; Saka 1600 ( = A. D. 1678 ). Author. Sivadasa. Begins. fol. ( abruptly ) 34 दृश्यं वहयस्तत्र भूतवैतालरेपलाः etc. Ends. fol. 62b 475 Vetālapañcavimśati 793. 1886-92. तावद्विमानस्थैर्देवैः सहेंद्र: प्रतिभाषितं तुष्टेनेंद्रेण राज्ञः खंगदत्तं येन संग्रामे जयो भवति सर्वभूम्यां राजा भवति इंद्रेणोक्तं राजन वरं ब्रूहि राज्ञोक्तं य इमां वाचयति आकर्णयति तस्य बुधिर्भव्या भवतु विघ्नानि प्रणश्यंतु मम कीर्त्ति भवतु वद्धस्य मोक्षो भवतु तथा कुर्वेतु देवैरुक्तं एवं भविष्यति इति भणिन्वा देवाः स्वर्गगताः राजापि गतो निजभवनं सुखेन राज्यं कृतं यथाभिलषिता कामा भुक्ताः इति काकुस्थलमाशिवदासविरचितायां वैतालपंचविंशतिकं कथानकं समाप्तं शुभमस्तु श्रीरस्तु कल्याणमस्तु वृद्धमस्तु हरिभक्तिरस्तु । संसाररसमादाय कथेयं च मया कृता आदातं च प्रबोधाय वक्तव्या तु सदाबुधैः १ . प्राज्ञो वा यदि वा मूर्षो वृद्धो वा यदि वा शिशुः इति मां वेत्ति सकलां स भवे बुद्धिमान्नरः २ श्रीरामान्वयप्रसूतेन काकुस्थकुलसूरिण कृता वल्लभदे देजगदानंददायिनी ३ यादृशं पुस्तकं दृष्टवा तादृशं लिखितं मया यदि शुद्धमशुद्धं वा मम दोष न दयिते ४

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542