Book Title: Comparative Study of Mantrashastra
Author(s): Mohanlal Bhagwandas Jhaveri
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 373
________________ ॥अंगविद्यांतर्गतविद्याः॥ । अंगविधा। नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमोलोएसव्वसाहूणं। नमो जिणाणं नमो ओहिजिणाणं नमो परमोहिजिणाणं नमो सव्वोहिजिणाणं नमो अणंतोहिजिणाणं नमो भगवओ अरहओ अव्वओ महापुरिसम्स महावीरवद्धमाणस्स नमो भगवइए महापुरिसदिण्णाए अंगविज्जाए सहस्सपरिवाराए (स्वाहा) ॥ १॥ । भूतिकर्मविद्या । णमो अरहताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं । नमो महापुरिसस्स महइ महावीरस्स सव्वणुसव्वदरिसिम्स इमा भूमिकम्मस्स विजा । इंदि आलिंदि आलिमाहिदे मारुदि स्वाहा । नमो महापुरिस्सदिण्णाए भगवईए अंगविज्जाए सहस्सवाकरणाए क्षीरिणीविरण उडुंबरिणीए सह सर्वज्ञाय स्वाहा सर्वज्ञानाधिगमाय स्वाहा । सर्वकामाय स्वाहा । सर्वकर्मसिद्धयै स्वाहा ॥२॥ (क्षीरवृक्षछायायां अष्टमभक्तिकेन गुणयितव्यं क्षीरेण च पारयितव्यं । सिद्धिरस्तु । भूमिकर्मविद्याया उपचारः चतुर्थभतेन कृष्णचतुर्दश्यां गृहीतव्या षष्ठेन साधयितव्या । अहतवत्थेण कुशसत्थरे ।) । सिद्धविद्या । णमो अरहताणं णमो सिद्धाणं णमो आयरियाणं णमोउवज्झायाणं णमो लोएसव्वसाहूणं । णमो आमोसहिपत्ताणं णमो विप्पोसहिपत्ताणं णमो सव्वोसहिपत्ताणं णमो संभिन्नसोआणं णमो रवीरस्सवाणं णमो महुस्सवाणं । णमो कोड बुद्धिणं णमो पयबुद्धिणं णमो अरवीणमहाणसाणं णमोरिद्धिपत्ताणं णमो चउदसपुव्वीणं णमो भगवईए महापुरिसदिण्णाए अंगविज्जाए सिद्धे सिद्धाणुमए सिद्धासेविए सिद्धचारणाणुचिण्णे अमियबले महासारे महाबले अंगदुवारधरे स्वाहा ॥ ३ ॥ (छटुग्गहणी छटुसाहणी जपो-अटुसयसिद्धा भवति ॥) पडिरूवविज्जा। नमो अरिहंताणं णमोसिद्धाणं णमो महापुरिसदिण्णाए अंगविज्जाए णमोकारइत्ता इमं मंगलं पउंजइस्सामि सा मे विज्जा सव्वत्थ पसिज्झउ । अत्थस्स य धम्मस्स य कामस्स य इसि(स)स्स आइञ्च चंदनक्रवत्तगहगणतारागणाण (जोगो) जोगाणं णभम्मि अजं सव्वं तं सव्वं इह मज्झं (इह) पडिरूवे दिस्सउ । पुढविउदधिसलिलाग्गिमारुएसु य सव्वभूएसु Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376