Book Title: Cintamani Sarnika Of Dasabala
Author(s): Dharmanand Kosambi
Publisher: D D Kosambi
View full book text
________________ दशबल - कृता श्रीभोजे चतुरणवां कलयति प्रौढे तदोष्णा (प्रौढेन दोष्णा) भुवं .. विख्यातो भुवि रत्नसंभवलघुर्वैरोचनिलिभः / गोलग्रन्थविदां वरो दशबलः संस्मृत्य शौद्धोदनि बोध(द्ध)व्यामणुबुद्धिभिर्विहितवांस्तथ्यां तिथेः सारणीम् // 15 // धन्यैरार्यभटादिभिर्निजगुणैर्डिण्डीरपिण्डोज्ज्वलै राब्रह्मादि विसारिभिः प्रतिदिशं विस्तारिताः कीर्तयः / स्मृत्वा तच्चरणाम्बुजानि रचितोऽस्माभिः परः(र)प्रार्थितें ग्रन्थोऽयं तदुपार्जितैः स्वसु[र] कृतैः प्रीतिं मजन्तां प्रजाः॥१६॥ इति महाकारुणिक-बोधिसत्त्व-दशबल-विरचितायां चिन्तामणौ सारणिकायां संक्रान्ति-संवत्सरानयनं प्रकरणं समाप्तम् / / छ / गतान्दैर्गुणितम् एतत् / 1 / 15 / 31 / 17 // 17 // संक्रान्तिमहानक्षत्रकोष्टकेषु युक्तं स्पष्टाः संक्रान्तयो भवन्ति //

Page Navigation
1 ... 19 20 21