Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 9
________________ CHAVE प्रस्तावना साहित्ये कथानां स्वविशिष्टस्थानमस्ति। आबालगोपालमनआह्लादिका अमू: कथाः। कथामाध्यमेनाऽपि केषाञ्चिज्जीवनानि परिवर्तितानि। कथा मनोरञ्जनेन सह प्रेरणादायिन्योऽपि भवन्ति। महापुरुषाणां जीवन-चरित्राणि पठित्वात्मनि वीर्यबलोत्साहस्य संचारो भवति। पूज्यपाद-श्रीमद्-विजय-यतीन्द्रसूरीश्वरेण विरिचिताः कथाः सन्मार्ग-प्रकाशिकाः। एताः सप्तकथा रोचकसुबोधात्मानन्ददायिकाः। पूज्यपादेन साधुजनेभ्य इमा लिखित्वा महानुपकारः कृतः। भाषाशैली सरसा सौष्ठवी च। पूर्वप्रकाशितस्यास्य ग्रन्थस्य पुनरुद्धारस्यावश्यकतासीत्। गुरुदेवस्य संपूर्ण-संस्कृत-साहित्य-संग्रहस्यैकत्र प्रकाशनभावनाया अयं प्रयासः। संस्कृताध्ययनशीलवर्गोऽनेन लाभान्वितो भवत्विति हार्दिका भावना। मुद्रणालयदोषेण प्रमत्तभावेन मतिमान्य वा यत्काचित् त्रुटि: स्यात् क्षम्या सा विज्ञजनैः शुभं भवतु सर्वेषाम् भिन्नमालनगरे बाफनावाडी चैत्रशुक्ल पूर्णिमा मुनिजयानन्दविजयः

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 370