Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री रत्नसारकुमार - चरित्रम्
व्याख्यानवाचस्पत्युपाध्याय
श्रीमद्यतीन्द्रविजयमुनिप्रवराणां प्रशस्तिपत्रम्
जिनमतजनतातिजातमानः, यमनियमादिगुणैर्विराजमानः । मुनिजनमनसि सुधासमानः जयतु यतीन्द्र - “यतीन्द्र” वब्द्यमानः ||१||
गुणिगणगणनाग्रगण्यमानः, शिवपदवीपदवीं प्रवर्त्तमानः । भविभवभवभीतिभज्यमानः, जयतु यतीन्द्र - यतीन्द्र वब्द्यमानः ||२||
अविरतसुतपस्तपस्यमानः, शमदमशीलगुणैश्च शोभमानः । जगति जडजनान् विबोध्यमानः, जयतु यतीन्द्र - यतीन्द्र वब्द्यमानः ||३||
अनुपमतनुदीप्तिदीप्यमानः, जिनततिशासितशासने सुमानः । कविरिव कविसङ्घसेव्यमानः, जयतु यतीन्द्र - यतीन्द्र वन्द्यमानः ||४|| जनजननमृतिविदार्यमाणः सततसुदुर्धरवीर्यधार्यमाणः । मतिमदतिनतो गताभिमानः, जयतु यतीन्द्र - यतीन्द्र वब्द्यमानः ||५||
"
जगति जलधिजीवतार्यमाणः सकलसदागम मर्मपार्यमाणः । मदगदरहितः प्रधीप्रधानः, जयतु यतीन्द्र - यतीन्द्र वब्द्यमानः ||६||
तपन हव विभा वितप्यमानः जनकमलौघमुदा विकास्यमानः | अखिलखलखलत्वहापयानः । जयतु यतीन्द्र - यतीन्द्र वन्द्यमानः ||७||
कलिमलिनमलं बलादलं यः, दलतितरां मुनिमण्डलाग्र्यमानः | अपरपरनरे सदा समानः, जयतु यतीन्द्र - यतीन्द्र वन्द्यमानः ||८|| स्तुतिरिह रचिता सुपुष्पिताग्रा, पदरुचिरा च यतीन्द्रवाचकानाम् । भवतु सुफलदा सदा तदेषा, घुतरुलतेव फला सुपुष्पिताग्रा ||९||
श्लोकानां नवकं रम्यं, शब्दार्थालङ्कृतिश्रितम् । व्याख्यानवाक्पतिश्रीमद्यतीन्द्रविजयस्य वै ||१०||
रचितं वाचकप्रीत्ये शिवशङ्करशास्त्रिणा | शाब्दे शास्त्रे च साहित्ये, आचार्यपदधारिणा ||११||

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 370