Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिकित्सितस्थानस्य सूचीपत्रम् । com .. . C प्रथमोऽध्यायः। विषयाः पृष्ठे पक्ती अभयामलकोयरसायनपादः २२६११ भेषजपर्यायाः २२६२ भेषजाभेषजयोः प्रकारभेदः । २२६२ रसायनफलम् २२६४ रसायनप्रयोगस्य द्वैविध्यम् २२६७ कुटोप्रावेशिकविधिः २२६७ हरीतकीगुणाः २२७१ हरीतकोसेवनानींणां निद्देशः २२७२ आमलकीगुणाः २२७२ ब्राह्मपरसायनप्रयोगः ब्राझपरसायनस्य द्वितीयो योगः २२७७ च्यवनप्राशः २२७९ चतुर्थामलकरसायनम् २२८१ पञ्चमो हरीतकीप्रयोगः २२८२ रसायनगुणाः २२८४ अध्यायपादोपसंहारः २२८५ प्राणकामीयरसायनपादः रसायनप्रवृत्तिकारणम् २२८७ आमलकघृतम् २२८८ आमलकावलेहः २२९० भामलकचूर्णम् २२९१ विडङ्गलेहः २२९२ आमलकावलेहोऽपरः २२९२ नागबलारसायनम् २२९३ बलादियोगाः २२९५ भल्लातकक्षीरम् २२९६ भल्लातकक्षौगम् २२९८ भल्लातक्तलम् २२९९ अध्यायपादोपसंहारः २३०० करप्रचितीयरसायनपादः २३०३ भामलकायसं ब्रह्मरसायनम् । २३०३ ३ विषयाः पृष्ठे पक्की केवलामलकरसायनम् २३०५ लोहादिरसायनम् २३०७ ऐन्द्ररसायनम् २३०९ मेधाकररसायनानि २३१० पिप्पलीरसायनम् २३११ वर्द्धमानपिप्पलीरसायनम् २३१२ त्रिफलारसायनानि २३१५ शिलाजतुरसायनम् २३१६ अध्यायपादोपसंहारः २३२२ आयुर्वेदसमुत्थानीयरसायनपादः२३२६ आयुर्वेदसमुत्थानविवर गम् २३२३ इन्द्रोक्तं रसामनम् २३२६ द्रोणीप्रावेशिकरसायनम् २३२७ इन्द्रोक्तं ब्राह्मरसायनम् २३३१ कुटीमावेशिकचातातपिकरसायनागां निरूपणम् २३३८ रसायनविधि, शाजातव्याधीनां चिकित्साविधिः २३३८ आचाररसायनम् २१३९ अश्विपूजने हेतुः २३४१ भिषजां बजत्वे कारणम् २३४३ १ आतुरंभषजोः कर्त्तव्यता २३४४ वृत्त्यर्थ चिकित्साया निषेधः २३४५ । । अध्यायपादस्थाध्यायस्य च उपसंहारः २३४६ २ द्वितीयोऽध्यायः। संयोगशरमूलीयवाजीकरगपादः २३४७ २ वाजीकरणस्यावश्कता २३४७४ पुरुषभेदेन वृष्यतमाया लक्षणम् २३५०१ निरपत्यनरस्य निन्दा २३५१ बहुप्रजस्य स्तुतिः २२८६ م م سع For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 1601