Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिकित्सितस्थानस्य सूचीपत्रम् । . مو . سم م ه . ه .. م ه .. विषयाः पृष्ठे पङ्क्तौ विषयाः पृष्ठे पकौ मूतोन्मादस्य सामान्यलक्षणम् २७२१ १ . अपस्मारस्य निदानम् २७४६ देवादीनां पुरुषदेहे प्रवेशरीतिः २७२१ ३ तस्य सामान्यलक्षणम् २७४७ देवोन्मत्तस्य लक्षणम् २७२२ ३ वातिकापस्मारलक्षणम् २७४७ असुरोन्मत्तस्य लक्षणम् २७२३ पैत्तिकापस्मारलक्षणम् २७४८ पितृभिरुन्मत्तस्य लक्षणम् २७२३ श्लैष्मिकापस्मारलक्षणम् २७४८ गन्धोन्मत्तस्य लक्षणम् २७२३ सान्निपातिकापस्मारलक्षणम् २७४८ यक्षोन्मत्तस्य लक्षणम् २७२४ अपस्मारस्यागमकालः २७४९ राक्षसोन्मत्तस्य लक्षणम् २७२४ अपस्मारस्य चिकित्सासूत्रम् २७५० ब्रह्मराक्षसोन्मत्तस्य लक्षणम् २७२४ पञ्चगव्यं घृतम् २७५० पिशाचोन्मत्तस्य लक्षणम् २७२४ ७२१८ ब्राह्मीवृतम् २७५१ देवादीनां ग्रहणकालः प्रायपुरुषश्च २७२५ ५ महापञ्चगव्यं घृतम् २७५१ ग्रहाविष्टानामसाध्यलक्षणानि २७२७ ३ . सिद्धानि घृतानि २७५२ रत्यर्चनादिकामभूतगृहीतस्य अभ्यङ्ग-धूप-नावनानि २७५३ चिकित्सा २७२८ प्रशस्तानि अञ्जनानि २७५६ निजागन्तून्मादस्य सामान्योपक्रमः२७२८ ५ अतत्त्वाभिनिवेशस्य सनिदानहिङ्गाद्य धृतम् २७३१ | लक्षणम् २७५९ १ कल्याणकं घृतम् २७३१ तस्य चिकित्सासूत्रम् २७५९ ११ महाकल्याणकं घृतम् २७३३ अतत्त्वाभिनिवेशोन्मादापस्मारिणां महापैशाचिकं घृतम् २७३४ सद्यःप्राणहराणि २७६१ १ लसुनाद्य घृतम् २७३५ अध्यायोपसंहारः २७६१ ४ अपरं लसुनाद्य घृतम् २७३५ पुराणप्रपुराणघृतयोलक्षणम् २७३७ एकादशोऽध्यायः। नस्यमानञ्च २७३७ क्षतक्षीणचिकित्सिताध्यायः २७६२ २ सिद्धार्थकादिः २७३८ क्षतक्षीणस्य निदानपूर्वकं प्रसेकादौ धूमपानविधिः २७३९ लक्षणम् २७६२ ६ दोषभेदेन सेकाअनादिः २७३९ १० क्षतस्य क्षीणस्य च विशिष्टदोषभूतजोन्मादस्य चिकित्सा २७४० ४ २७६५ . देवर्षिपितृान्धर्वोन्मत्तस्य अनयोः साध्यासाध्यलक्षणम् २७६५ ३ चिकित्सा २७४२ ९ अनयोश्चिकित्सा २७६५ ५ उन्मादानागमे पालनीयविधिः २७४४ ३ एलादिगुड़िका २७६७ १ उन्मादनिवृत्तिलक्षणम् २७४४ ५ रक्तेऽतिप्रवृत्ते चिकित्साविधिः २७६७ १० अध्यायोपसंहारः २७४५ अवस्थाभेदेन चिकित्साविशेषः २७६८१ दशमोऽध्यायः। अमृतप्राशघृतम् २७७० अपस्मारचिकितसिताध्यायः २७४६ २ । श्वदंष्ट्राय घृतम् २७७१ अपस्मारस्य निरूक्तिः २७४६ ४ । सक्तुप्रयोगः २७७२ लक्षणम् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1601