Book Title: Bruhat Stavanavali
Author(s): Prachin Pustakoddhar Fund
Publisher: Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 344
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३७) खवासाऽन्वयाप्ररफुल्बामलनीरसंलवगणाःव्याकोस हंसोपमाः। क्षोणीनायकनम्रकर्मदखनाः दीपाऽऽख्य साध्वंगजाः । शर्मः श्रेणिकराः जयन्तु जगति श्रीकीर्तिरत्नाह्वयाः ॥ ५॥ श्रीमचंबेवविशदोज्वले शंखवालाऽन्वये विपुलनति समन्विताः स्वयं प्राप्त वैराग्यरंग-तरंगोससन्मानसाः पंचशत् पुरुषैः सह अनूढां स्त्रीं त्यक्त्वा सुगुरु पार्चे गृहीत दीक्षाकाः स्वसमय परसमय पारगाः ज्ञातनिखिलशास्त्ररहस्याः युगप्रवरागमाः श्रीममिनकीर्तिरत्नसूरयो संजझिरे तबाखायां तत्परंपरायां च क्रमात्समनवत् उपाध्यायाः श्रीमकायकीय॑ऽनिधः तमिष्या निखिलशास्त्रज्ञाततत्त्वाः श्रीमत्प्रतापसौजाग्यगणयः त्रयः तविष्याः श्रीमदलयसुमतिदानविशालांता संजाताः श्रीमत्सुमतेः समनववीमत्समुजसोमानिधातस्मात्समनवीमद्युक्त्यमृतमुनिःशात हेयज्ञेयउपादेय रूप निखिलशास्त्रतत्त्वावबोधः तस्मात्समनवयुग प्रवरागमः श्रीमजिनकृपाचंजसूरिः तस्मात्समजवत् विघनिरोमणिश्रीमदानंदमुनिर्महान् सर्वत्रलब्धविपुलकीर्तिः तस्याऽनुजेनजयमुनिना संगृहितोऽसौ बृहत्स्तवनावस्यनिधो ग्रंथः परिपूर्तिजावमगमत् श्रीमच्चतुर्विधसंघेन वाच्यमानःचिरं नंदतात् यावञ्जाकोंतावत् विजयतेतराम्॥श्रीरस्तु ॥शुलंजवतु॥ इति बृहत् स्तवनावलिः संपूर्णा ॥ NAM For Private And Personal Use Only

Loading...

Page Navigation
1 ... 342 343 344 345