Book Title: Bhrugukutcch Vastavya Rani Shravika Gruhit Dwadash Vrat Varnan Author(s): Vimalkirtivijay Publisher: ZZ_Anusandhan View full book textPage 2
________________ जह नरवईण चक्की, गिरीण मेरू सरीण सरिवाहों । देवाण वीतराओ, जह तह धम्माण जीवदया || ९ || कन्ना गो भूमी लिय, नासवहारं च कूडसखे (क्खे) जं । - अलियं पंचपयारं, (२ / १ ) वाय-काएहिं न भणामि ॥ १० ॥ धूलमदत्तादाणं, सचित्ताचित्तमीसवच्छु (धु)म्मि । जं रायनिग्गहकरं, तं वज्जे निययकाएणं ॥ ११ ॥ सहेिसु य मम दत्तं, पत्तं पुष्कं फलं च तिणकट्टं । सुंकुंववहारविसुं मरीयं च मोत्तूण मे नियमो || १२ | दुविहं तिविहेण दिव्वं, एगविहं तिविहओ य तेरिच्छं । नियभत्तारं मोत्तुं, सेवेमि न निययकारणं ॥ १३ ॥ वजेज्जा मोहकरं, पुरिसाणं दंसणाय सवियारं । एए खु मयणबाणा, चरित्तपाणे विणासिंति ॥ १४ ॥ सव्वगुणालंकारो, (२/२) कुगयदुवारंमि अग्गला सीलं । सोयाणपंतिया इव, सीलं सग्गापवग्गाणं ।। १५ ।। सीलं सुगइनिहाणं, नमंति देवा वि सीलवंताणं । दमदंति -सीय- रोहिणि, मणोरमा - सुलसदितो ॥ १६ ॥ इच्छापरिमाणवयं, धणम्मि धन्नम्मि खेत्तवत्थुम्मि । - Jain Education International - - रूप्प - सुवन्ने कुविए, दुपए चउप्पएस (सु) च ॥ १७ ॥ तत्थ धणं चउभेयं, गणिमं धरिमं च मेय-परिछेज्जं । गणिमे दम्मसहस्सा रोक्कडया मोक्कला दोन्नि ॥ १८ ॥ गणिमं वरिमं मेजं (ज), परिच्छेखं च चउब्विहं भंडं । (३ / १) पत्तेयं होउ महं, दम्मसहस्साणि दुन्हंपि ॥ १९ ॥ साली-बीही कोद्दव-गोहुम- मुग्गाणि सव्वधन्नाणं । माणं मूडगसट्ठी, तेल्ला पुण गेहपाउगा || २० || घय-तेल्लघडगचत्ता, नियमो खेत्तस्स तिन्नि घर-हट्टा | अट्ठ य रुप्पपलाणं, दोन्नि सया तह सुवन्नस्स ॥ २१ ॥ कुवियं सहसपमाणं, नियमो दासाण पंच कम्मयरा । वाहणदुग - चउधेणू, छव्वसहा छेलिया दोन्नि ॥ २२ ॥ [16] For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6