Book Title: Bhav Sangrahadi
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
vvvvvvvvvv
श्रीदेवसेनविरचितोउपशान्तक्षीणमोहे सयोगकेवलिजिनोऽयोगी च ।
एतानि चतुर्दशगुणस्थानानि क्रमेण सिद्धाश्च ज्ञातव्याः ॥ मिच्छत्तस्सुदएण य जीवे संभवइ उदइओ भावो । तेण य मिच्छादिट्टीठाणं पावेइ सो तइया ॥ १२ ॥ मिथ्यात्वस्योदयेन च जीवे संभवति औदयिको भावः ।
तेन च मिथ्यादृष्टिस्थानं प्राप्नोति स तत्र ॥ मिच्छत्तरसपउत्तो जीवो विवरीयदंसणो होइ । ण मुणइ हियं च अहियं पित्तज्जुरेजुओ जहा पुरिसो॥१३॥ मिथ्यात्वरसप्रयुक्तो जीवो विपरीतदर्शनो भवति ।
न जानाति हितं चाहित पित्तज्वरयुक्तो यथा पुरुषः ॥ कडुवं मण्णई महुरं महुरं पि य तं भणेइ अइकड्डयं । तह मिच्छत्तपउत्तो उत्तमधम्म ण रोचेइ ॥१४॥
कटुकं मन्यते मधुरं मधुरमपि च तद्भणति कटुकं । तथा मिथ्यात्वप्रवृत्तः उत्तमधर्म न रोचते ॥ जह कणयमज्जकोदवमहुँरामोहेण मोहिओ संतो। ण मुणइ कजाकजं मिच्छादिही तहा जीवो ॥ १५ ॥
इत्यर्थः ९ । सुहमो य-सूक्ष्मसाम्परायगुणस्थानं १० । उवसंत-उपशान्तनामगुणस्थानं ११ । खीणमोहो-क्षीणकषायनामगुणस्थानं १२ । सयोगकेवलिजिणो -समवशरणादिविभूतिसहितसयोगिकेवलनामगुणस्थानं १३ । अयोगी य-समवशरणादिविभूतिरहितायोगिकेवलिनामगुणस्थानं १४ । इति चतुर्दशगुणस्थानानि ।
१ हेयाहेयं ख । २ पित्तजुरसंजुओ ख । ३ यं. ख। ४ यं. ख। ५ धत्तुरकं। ६ इ. ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e53772108dd5240382f4f80d1ee1f1edd2d8dd672ae86191c5160df85edb6919.jpg)
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 328