Book Title: Bhav Bhavna Prakaranam Part 02
Author(s): Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text
________________
-: प्रस्तावना :
भवभावनाग्रन्थपरिचयः प्रयोजनश्च
भावभैषजिकैर्दिष्टं भेषजं शुद्धभावनम् । भवरोगभिदे भूयाद् भव्यानां 'भवभावना' ॥
* अनन्तोपकारिभिराकालं परार्थव्यसनिभिर्जगद्वन्द्यचरणद्वन्द्वारविन्दैः श्रीमत्तीर्थकृभिरनादिनिधने चतुर्गतिमयेऽस्मिन्नसारे
संसारे स्वकर्मवशेनानादितः परिभ्रमतां प्राणिनां भवभ्रमणं निवारयितु प्रवर्तित मिदं धर्मतीर्थम् । अनेकभवार्जितपुण्यप्राग्भारेण जगज्जन्तुजाताभयप्रदं तत्समासाद्य श्रीमतां तीर्थकृतां परमतारकवचनैर्भवस्वरूपं विज्ञाय भवो विग्नानां भवभ्रमणोच्छेदायाप्रतिमप्रज्ञाप्रकर्षान्वितैरनेकशास्त्रकृत्परमर्षिभिरनेके ग्रन्था विरचिता । परमोपकारिग्रन्थकारपरमर्षीणा पुण्यप्रसादतः समुपलब्धेपु ग्रन्थेषु मलधारगच्छीयश्रीमहेमचन्द्रसूरिभिः खोपज्ञवृत्त्या विनिर्मित मिदं भवभावनाप्रकरणं' सुविदितमेव विदुषाम् । अम्यान्वर्थनाम्नवाभिधेयं प्रतीयते । द्वादशसहस्त्राधिकश्लोकप्रमाणपन्थेऽस्मिन् प्राधान्येन भवभावना सविस्तरं निरूपिता | अपरा अपि भावनारतदनुकूलत्वेन निरूपिता इति प्रकरणमिदं भवभावनात्वेनोच्यत इति स्वयं ग्रन्थकृतैवाभ्यधायि । इतः प्राक प्रकाशितेऽस्य प्रथमे भागे प्रथमाऽनित्या भावना भाविता । तत्पूर्व 'संसारभावणाचालणीइ सोहिज्जमाणभवमग्गे। पावंति भव्यजीवा न ठं व विवेयवरग्यणं ।४॥ अनया गाथया प्राधान्येन भवभावनाया विधेयतामुपदयं “अनित्यादिरूपतया निःसारोऽयं संसारो, दुःखहे तवश्चेह योपिदादिभावाः सकलदेहिनां, निजनिजकार्या
तेर ॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 516