Book Title: Bharatiya Chintan me Moksha aur Mokshmarg
Author(s): Devendramuni Shastri
Publisher: Z_Ambalalji_Maharaj_Abhinandan_Granth_012038.pdf

View full book text
Previous | Next

Page 11
________________ मोक्ष और मोक्षमार्ग | 269 32 चरकसंहिता स्थान अ० 1 श्लो० 128-30 33 यथा चिकित्साशास्त्रं चतुव्युहं रोगो रोगहेतु: आरोग्य भैषज्यमिति एवमिदमपि शास्त्रं चतुव्यु हमेव / तद्यथा संसार, संसार हेतुः मोक्षो मोक्षोपाय इति -योगदर्शन भाष्य 21-15 34 हेयं दुःखमनागतम् / -योगदर्शन साधन पाद 16 35 द्रष्ट दृश्ययोः संयोगो हेयहेतुः। वही 17 36 तदभावात् संयोगाभावो हानं तदृशेः कैवल्यम् ।-वही 25 37 विवेकाख्यातिरविप्लक हानोपायः।-वही 26 38 हेयं तस्य निर्वर्तकं हानमत्यन्तिकं तस्योपायोऽधिगन्तव्य इत्यंतानि चत्वार्यर्थपदानि सम्यग बुद्धवा निःश्रेयसमधि गच्छति-न्यायभाष्य 1, 1, 1, 36 मज्झिमनिकाय-भयभेख सूत्त 4 000000000000 000000000000 अविद्याक्षेत्रमुत्तरेषां प्रसुप्त तनु विच्छिन्नो दाराणाम् ।-योगदर्शन 2 / 3-4 41 सांख्यकारिका 47-48 42 देखिए प्रशस्तपाद भाष्य, संसारापवर्ग (क) दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग:-न्यायसूत्र 11112 तत्त्र राश्यं रागद्वेष मोहान्तर भावात् / -न्यायसूत्र 4 / 1 / 3 तेषां मोह यापीयान्नामूढस्येतरोत्पत्तेः-न्यायसूत्र 4 / 116 (ख) न्यायसूत्र का भाष्य भी देखें। 44 अविद्यायामन्तरेवर्तमानाः स्वयं धीराः पंडितं मन्यमानाः दन्डम्यमाणाः परियन्ति मूढ़ाअन्धनवनीयमाना यथा अन्धा ।-कठोपानिषद् 1 / 2 / 5 अज्ञानेनावृत्तं ज्ञानं तेन मुह्याति जन्तवः ज्ञानेन तु तदज्ञान यषां नाशितमात्मनः / / 45 तेषामादित्यवज्ज्ञान प्रकाशयति तत्परम् ।-श्रीमद्भगवद्गीता 5 / 15 46 मज्झिम निकाय महा तन्हा संखय सुत्त 38 47 विशुद्धि मग्ग 117 48 मज्झिम निकाय सम्मादिट्ठि सुत्तन्त 6 46 मग्गानं अट्ठङ्गिको सेट्ठो। 50 विशुद्धि मार्ग। 51 सम्यग्दर्शनज्ञान चारित्राणि मोक्षमार्गः।-तत्त्वार्थ सूत्र 111 Main amme WWS ...- . .'.BAAT-di/

Loading...

Page Navigation
1 ... 9 10 11