Book Title: Bhadrabahu Sambandhi Kathanako ka Adhyayan
Author(s): Sagarmal Jain
Publisher: Z_Sagar_Jain_Vidya_Bharti_Part_4_001687.pdf

View full book text
Previous | Next

Page 19
________________ ३. ४. ५. ६. ७. ८. ९. १०. उद्धृत, जैनधर्म का मौलिक इतिहास, भाग २, पृष्ठ ३५९. थेरे अज्ज जसभद्दस्स तुंगियायण सगुत्तस्स इमे दो थेरा अज्जभद्दबाहु पाइणसगुत्ते थेरे अज्ज संभूति विजए माढरसगुत्ते .. थेरे अज्जभद्दबाहू पाइणसगोत्ते, थेरे अज्ज संभूयविजये माढरसगोत्ते । थेरस्स णं अज्जभद्दबाहुस्स पाइणगोत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तं जहा - थेरे गोदासे १ थेरे अग्गिदत्ते २ थेरे जण्णदत्ते ३ थेरे सोमदत्ते ४ कासवगोत्ते णं । थेरेहिंतो गोदासे हिंतो कासवगत्तेहिंतो इत्थ णं गोदासगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जति, तं जहा — तामलित्तिया १ कोडीवरिसिया २ पोंडवद्धणिया ३ दासीखब्बडिया ४ | कल्सूत्र थेरावली, २०७. जैनधर्म का मौलिक इतिहास, भाग - २, पृ. ३७४. --- (अ) गच्छाचार पइत्रा दोघट्टीवृत्ति, गाथा ८२ की वृत्ति, उद्धृत जैनधर्म का मौलिक इतिहास, भाग २, पृ० ३२७-३३०. (ब) दक्षिणापथे प्रतिष्ठानपुरे भद्रबाहु वराहाह्रौ द्वौ द्विजो कुमारौ । – प्रबन्धकोश, पृ. २. प्रबन्धचिन्तामणि, मेरुतुंग, प्रकाशक- सिंघी जैन ग्रन्थमाला, ग्रन्थांक १, शान्ति निकेतन, बंगाल १९३३ ई०, पृ० १९४. आसी उज्जेणी णयरे आयारियो भद्दबाहुनामेण - भावसंग्रह, देवसेन, ५३. अथास्ति विषये कान्ते पौण्डवर्धनेनामनि । कोटितं पुरं पूर्वं देवकोट्टं च साम्प्रतम्।। - बृहत्कथाकोष, हरिषेण, कथानक श्लोक १. संख्या १३१, सिरिभद्दबाहु । भद्रबाहुचरित्र, रइथू, नेपाल वत्तिणीए य भयवं भद्दबाहुसामी अच्छंति चौद्दस्स पुव्वी । आवश्यकचूर्णि, भाग - २, पत्रांक १७८. इह अज्जखेत्ति ....... सं० राजाराम जैन, पृ० २. १९ कउतुकपुरम्मि ११. छत्तीसे वरिससए विक्कम रायस्स मरणपत्तस्स । Jain Education International सोरट्ठे उप्पण्णी सेवडसंघो हु वल्लहीए ।। १३७।। आसि उज्जेणिणयरे आयरियो भद्दबाहु णामेण । जाणि सुणिमित्तधरो भणिओ संघो मिओ तेण । । १३८ । । होss इह दुब्भिक्खं बारहवरसाणि जाव पुण्णाणि । देसंतराई गच्छह णियणियसंघेण संजुत्ता । । १३९।। For Private & Personal Use Only — www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23