Book Title: Bandh Vihanam Tattha Pasatthi
Author(s): Veershekharvijay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
५२]
मुणिवीरसेहरविजयविरइस- [ ३५८ तः ३६७ गाथा
पासे भूवा ऽक्खरसुअ-गेविज्जयणणेमिणाहभवराए १६६३ । वीरा जोणितिमत्थय-लोयणअणुओगगंध२४६३मिए ॥३५८।। (पच्छाज्जा) सुक्काम पंचमीए, तिहीअ जम्मोऽस्स भद्दवयमासे । वासम्मि सबमासा-ऽसमाहिठाणे २०१० णिवा विक्खा ॥३५॥
(सव्वचवलापच्छाज्जा) मासम्मि मग्गसीसे, सिअतहअतिहिम्मि तम्मि चेवऽहे । मुकचउत्थतिहीए, उवठवणा माहमासम्मि ॥३६०॥ (पच्छाज्जा) तस्स विणेएणं सिअ-दुवालसतिही कामसहमासे । जाएण विहुदिणेऽद्धि-गहंकचंदे १६६४ णिवा वासे ॥३६१।।
(पच्छाज्जा) संभुणहे २०११ तवमासे, सिअदसमतिहिम्मि गहिअदिक्खेणं । जाउवठवणेण य उण,माहवमाससिअसत्तमीदिवसे॥३६२।। (पच्छागीई) आलोइउं पयत्था, कम्मग्गंथाइसत्थकुसलेहिं । मुणिवरजयघोसविजय-धम्माणंदविजयेहि सह ॥३६॥ (पच्छाज्जा) जडमइणा वि विरह, देवगुरुकिवा विजयअंतेणं । मुणिवीरसेहरेणं, बंधविहाणं महासत्थं ॥३६४॥ (पच्छाज्जा) जाउम्हाणपुरे वरे जिणगिहे, जाहे पइट्ठा सुहा; ताहे फग्गुणमाससुक्कतहआ-ऽहे. गुज्जरेऽग्गे पुरे । भूवा दोऽविखणहे २०२२करग्गहजिणे २४६२, वीरा गए हायणे; गंथोऽभू सिरिपालपुवणयर-त्थेणं समत्तो मया ॥३६॥
(सह लविक्कीडि) परउवयाररयेहिं, जेहि पयारेण जेण के विजं । किं साहज्जमिह कयं, मे मण्णे हं सिमुवयारं ॥३६६।। (पच्छाज्जा एत्थ सिमा छउमत्था, मंतिमदा वा जमागमविरुद्धं । किंचि बहुसा तं मयि काऊण किवं विसोहन्तु ॥३६७॥(पच्छाज्मा)
॥ इति मुणिवीरसेहर विजयविरहअबन्धविहाणपसस्थी॥

Page Navigation
1 ... 61 62 63 64