Book Title: Atmonnati Digdarshan
Author(s): Vijaydharmsuri
Publisher: Shah Harakchand Bhurabhai

View full book text
Previous | Next

Page 17
________________ [ २५ ] __ हवे सर्व लोको तेने माटे सम्मत छे तेने सारु केटलाक श्लोको कहुंछु न सांभळोपाहुर्भागवतास्तत्र व्रतोपव्रतपञ्चकम् । यमांश्च नियमान् पाशुपता धर्मान् दशाऽभ्यधुः॥ अहिंसा सत्यवचनमस्तैन्यं चाप्यकल्पना । ब्रह्मचर्य तथाऽक्रोधो ह्यार्जवं शौचमेव च ॥२॥ संतोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः। निगद्यन्ते यमाः सांख्यैरपि व्यासानुसारिभिः॥ अहिंसा सत्यमस्तैन्यं ब्रह्मचर्य तुरीयकम् । पञ्चमो व्यवहारश्चेत्येते पश्च यमाः स्मृताः॥४॥ अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । अप्रमादश्च पञ्चैते नियमाः परिकीर्तिताः॥५॥ बौद्धः कुशलधर्माश्च दशेष्यन्ते यदुच्यते । हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृतम् ॥६॥ संभिन्नालापव्यापादमभिध्या दृगूविपर्ययाय

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36