Book Title: Atmanand Prakash Pustak 072 Ank 01
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वन्ध स्तुतिपाठ: रचयिता-पं० हेमचन्द्रविजयो गणिः । अई हृदयाम्मोजे, स्मरामि नित्यं स्फुरत्प्रभावाढ्यम् । लोके परम मन्त्र, निगमागम सारभूतन्तत् ॥ अहूँ यस्य हृब्जे, प्रकाशते सूर्यवत्सदा मंत्रम् । सर्वातिशायि सौख्य, स्वयमेवोपैति त त्वरितम् ॥ विदिताखिलार्थनिकरः, सुखरमहितः श्रुतामृताम्बुधरः । व्यपगत कर्म कलाको, विराजते सम्भवेशानः ॥ हसायते पदाब्जे, यस्या मरराज मौलि मुकुटालिः । सिंहायतां सदा मे, मनोगुहायां जिनो विंशः ॥ जानन्नपि यो वीर, प्रश्नान् पप्रच्छ भव्यबोधार्थम् । भवतात्स इन्द्रभूति भूत्यै जगदेकरित निरतः ॥ सर्वसमीहितकार्य, सिद्धयति यन्नाम मन्त्रजापेन । श्री वीरादिम गणभृत्, तनोतु भद्रं स योगिवरः ॥ यद्धि श्रयणाद्धसः, पयोविभागे विवेक वाजातः । वाग्वादिनी ममा 5 सौ, मनोमराल यधि श्रयतु ॥ सत्सन्नि धान विषयां, श्रुत्वा कीतिं. तवेह सम्प्राप्तः । तां सत्यापय मात श्वेतसि मम सन्निधायाऽऽशु" यद् गुणगणसंस्मरणाद् विरमति नाथापि धीमतां निकरः । नैका नध्य गुणाढ्यो जयत्यसौ नेमिसूरीशः ॥ श्रीपाद लिप्तनगरे, कारितवान् यो निजोपदेशेन । श्री केसरिया चैत्यं जयतामृत स सूरिवरः ।। (A. २०२८नी आयरीमा रे मायएन। AAIL ) 卐 पन्ध स्तुतिः ] For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22