Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher: 

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [43 द्वित्वान्वितप्रकृत्यर्थान्त्रयः, तस्य नर्थेऽभावे तस्य च समवेतत्व इति जातिघटोभयनिरूपितत्वाभावक्समवेतत्त्ववती सत्तेत्यर्थः। . समवायेन जातिघटयोर्न सत्तेत्यत्र च वृत्तित्वमानं सप्तम्यर्थस्तदभावस्य समवायेऽन्वयस्तृतीयायाश्च वैशिष्टयमर्थ इति जातिघटोभयवृत्तित्वाभाववत्समवायविशिष्टा सत्तेति बोधस्तद्वत् घटपटयोर्न घटरूपमित्यादायपि घटपटोभयनिरूपितत्वाभाववत्समवेतत्ववद् घटपटोभयवृत्तित्वाभाववत्समवायविशिष्टं वा घटरूपमिति बोधसंभवः / न चैवं घटवत्यपि भवने संयोगे न घट इति स्याद्भवनावृत्तिप्रांगणादिसंयोगवैशिष्टयस्य घटे सत्त्वादिति वाच्यम्, घटान्वथिसंयोगत्वव्यापकत्वविशिष्टविशेषणतया भवनावृत्तित्वान्वय एब तथाव्यवहारादिति चेत्-न, द्वित्ववन्निरूपितत्वाद् द्विनिरूपितत्वस्थानतिरेकेऽस्या अप्युक्तेर्निरवकाशत्वात् / . किं चैवमपि घटपटयोर्न रूपमित्यपि स्यात् / अव्यासज्यवृत्तितया कस्यापि रूपस्य समवेतत्वस्य द्विनिरूपितत्वाभावात् / अपि च घटपटयोर्घटरूपपटरूपे इत्यस्य 'कथमप्यनुपपत्तिर्घटरूपत्वादिस्वरूपाया आधेयताया उभयानिरूपितत्वात् / तत्र तद्वित्वादिस्वरूपैवाधेयतेति चेत्तहि द्वयोः प्रत्येकरूपावच्छेदेन द्वित्वाभावान्निषेधस्यापि प्रवृत्तिः स्यात् / अनुयोगितावच्छेदकावच्छेदेनैव सप्तम्यर्थाधेयत्वान्वयव्युत्पत्तेयं दोष इति चे तथापि घटपटयोर्न घटरूपाकाशे इत्यादिकं कथम् ? घटपटोभयनिरूपितत्वाभाववत्समवेत्त्वस्योभयर त्राभावात् / जातौ समवायेन न गगनमित्यत्रेवात्र नत्र उभयत्र सम्बन्धातादंशसमवेतत्वाभावबोधस्याप्यत्र वक्तुमशक्यत्वात् , घटरूपे तदभावात् / एतेनान्व आकाशं न पश्यतीत्यत्रापि नत्र उभयत्र सम्बन्धादेव घटकर्मकत्वाभाववदर्शनाश्रयत्वाभाववानन्ध इति बोधो गच्छत्यपि नः गच्छतीति प्रयोगस्य च तात्पर्यसत्त्वे इष्टापत्तिरित्यादि निरस्तम् / / किचैकषटवति भूतले न घटाविति / कथं समाधेयम् ? तत्र घटान्वयिसंयोगत्वावच्छेदेन तद्भूललावृत्तित्वायोगादेकघटसंयोगस्य तद्भुतलवृत्तित्वात् / न च नत्र उभयत्र सम्बन्धेनापि निस्तारस्तद्भूतलावृत्तिसंयोगाभावस्याप्यपस्पटेऽसत्त्वात् / अथ तत्र संयुक्तत्वमानं सप्तम्यर्थस्तस्य च मअर्थऽन्व्यासद्भूतलसंयुक्तत्वाभाववन्तौ घटावित्यन्वयबोध इति चेत् , तर्हि विना व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकाभावाभ्युपगम नोक्तसंभवः / द्वित्वसामानाधिकरण्येन तत्र भूतलवृत्तित्वाभावाबमाभ्युपगमे घंटे सत्तातद्भिन्नजाती न स्तः इत्यस्यापि प्रसंगात् / / ... अथ इदपर्वतयोर्न वहिरिख्यादिप्रतीत्याऽस्त्येव व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकोऽभावः / में हूदपर्वलोभयत्तिस्वाभाववत्संयुक्तो बहिरिल्येव तत्र प्रलीयत इति वाच्य, तथा सलि अयमपि नापत्तिरिति भावः / / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48