Book Title: Atimuktak Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 9
________________ IN अतिमुक्त चरित्रं // 7 // // 7 // लिनं वंदितुं समायातः. केवलिनः प्रदक्षिणां विधाय तदीयधर्मदेशनां श्रोतुं च सोऽग्रे समुपाविशत्. सर्वे नरनारीगणा अपि यथास्थानं तत्र समुपविष्टाः. अतिमुक्तकेवलिनापि धर्मदेशना प्रारब्धा. तद्यथाआयुर्वायुचलं सुरेश्वरधनुलोलं बलं यौवनं / विद्युदंडतुलं धनं गिरिनदीकल्लोलवच्चंचलं // यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा / तावद्धर्मफलाप्तये जनगणेः कार्यः प्रयत्नः शुभः // 1 // यावच्चेंद्रियशक्तिरप्र. तिहता यावत्क्षयो नायुषो / यावद्रोगगणोऽपि नेह कुरुते स्वांगंजना जर्जरं // स्वीयश्रेयसि तावदेव विदुषा कार्यःप्रयत्नो महान् / संदीप्ते भुवने तु कूपखननं प्रत्युद्यमः कीदृशः // 2 // जंतुनामवनं जिनेशनमनं भक्त्योगमाकर्णनं ! साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननं // मायाया हननं क्रुधश्च शमनं लोभद्रुमोन्मूलनं / चेतः शोधनर्मिद्रियार्थदमनं यत्तच्छिवोपायनं // 3 // एवंविधां केवलिनो धर्मदेशनां श्रुत्वा प्रतिबुद्धो जितशत्रुराजा सम्यक्त्वमूलद्वादशश्राद्धव्रतानि जग्राह. अन्येऽपि बहवो लोकाः भद्रकभावयुताः सम्यक्त्वं प्रापुः. एवं कियत्कालं विहृत्य सोऽतिमुक्तकेवली प्रांते मोक्षं ययौ. // इति श्रीअतिमुक्तमुनिचरित्रं समाप्तं // श्रीरस्तु // Cax5545Page Navigation
1 ... 7 8 9 10