Book Title: Aryaved Jain Ved
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ ऑक्टोबर २००२ ( ४ ) ॐ अर्ह आत्मासि, जीवोऽसि, समकालोऽसि, समचित्तोऽसि, समकर्मासि समाश्रयोऽसि, समदेहोऽसि, समक्रियोऽसि, समस्नेहोऽसि, समचेष्टितोऽसि समाभिलाषोऽसि, समेच्छेोऽसि, समप्रमोदोऽसि, समविषादोऽसि, समावस्थोऽसि, समनिमित्तोऽसि समवचा असि, समक्षुत्तृष्णोऽसि, समगमोऽसि. समागमोऽसि, समविहारोऽसि, समविषयोऽसि, समशब्दोऽसि, समरूपोऽसि, समरसोऽसि, समगन्धोऽसि समस्पर्शोऽसि समेन्द्रियोऽसि समाश्रवोऽसि, समबन्धोऽसि, समसंवरोऽसि, समनिर्जरोऽसि सममोक्षोऽसि, तदेह्येकत्वमिदानीं अहं ॐ ॥ (३६- १ ) , ( ५ ) ॐ रं रं रीं रौं र: नमोऽग्नये, नमो बृहद्धानवे, नमोऽनन्ततेजसे, नमोऽनन्तवीर्याय, नमोऽनन्तगुणाय नमो हिरण्यरेतसे नमः छागवाहनाय, नमो हव्याशनाय, अत्र कुण्डे आगच्छ २, अवतर २ उत्तिष्ठ २, स्वाहा ॥ (३६ २) ५३ · Jain Education International ( ६ ) ॐ अर्ह ॐ अग्ने प्रसन्नः सावधानो भव, तवायमवसरः, तदाकारयेन्द्रं यमं नैर्ऋति वरुणं वायुं कुबेरमीशानं नागान् ब्रह्माणं लोकपालान्, ग्रहांच सूर्यशशिकुजसौम्यबृहस्पतिकविशनिराहुकेतूनसुरांश्चासुरनागसुवर्णविद्युदग्निद्वीपो दधिदिक्कुमारान् भवनपतीन् पिशाचभूतयक्षराक्षसकिन्नरकिंपुरुषमहोरगगन्धर्वान् व्यन्तरान् चन्द्रार्कग्रहनक्षत्रतारकान् ज्योतिष्कान् सौधर्मेशान श्रीवत्साखंडलपद्मोत्तरब्रह्मोत्तरसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्रारानतप्राणतारणाच्युतग्रैवेयकानुत्तरभवान् वैमानिकान् इन्द्रसामानिकान् पार्षद्यत्रायस्त्रिशल्लोकपालानीकप्रकीर्णकलोकान्ति-काभियोगिकभेदभिन्नांश्चतुर्णिकायानपि सभार्यान् साधुधवलवाहनान् स्वस्वोपलक्षितचिह्नान्, अप्सरसश्च परिगृहीतापरिगृहीताभेदभिन्ना ससखीकाः सदासीका : साभरणा रुचकवासिनीर्दिकुमारिकाश्च सर्वाः समुद्रनदीगिर्याकरवन- देवतास्तदेतान् सर्वांश्च इदं अयं पाद्यमाचमनीयं बलि चमं हुतं न्यस्तं ग्राहय र स्वयं गृहाण २ स्वाहा अहं ॐ ॥ (३६ -२) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11