Book Title: Aryaved Jain Ved Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 8
________________ अनुसंधान-२१ (२) ॐ अहँ परमसौभाग्याय, परमसुखाय, परमभोगाय, परमधर्माय, परमयशसे, परमसन्तानाय भोगोपभोगान्तरायव्यवच्छेदय, इमाममुकनाम्नों कन्याममुकगोत्राममुकनाम्ने वराय अमुकगोत्राय ददाति, प्रतिगृहाण अर्ह ॐ ।। (३३-१) (३) (ग्रहशान्तिमन्त्रः) ॐ अहँ आदिमोऽहंन्, आदिमो नृपः, आदिमो नियन्ता, आदिमो गुरुः, आदिमः स्रष्टा, आदिम: कर्ता, आदिमो भर्ता, आदिमो जयी, आदिमो नयी, आदिम: शिल्पी, आदिमो विद्वान्, आदिमो जल्पकः, आदिमः शास्ता, आदिमो रौद्रः, आदिम: सौम्यः, आदिम: काम्यः, आदिमः शरण्यः, आदिमो दाता, आदिमो वन्द्यः, आदिमः स्तुत्यः, आदिमो ज्ञेयः, आदिमो दाता, आदिमो वन्द्यः, आदिमः स्तुत्यः, आदिमो ज्ञेयः, आदिमो ध्येयः, आदिमो भोक्ता, आदिमः सोढा, आदिम एकः, आदिमोऽनेकः, आदिमः स्थूलः. आदिमः कर्मवान्, आदिमाऽकर्मा, आदिमो धर्मवित्, आदिमोऽनुष्ठेयः. आदिमोऽनुष्ठाता, आदिमः सहजः, आदिमो दशावान्, आदिमः सकलत्रः, आदिमो विकलत्रः, आदिमो विवोढा, आदिमः ख्यापकः, आदिमो ज्ञापकः, आदिमो विदुरः, आदिमः कुशलः, आदिमो वैज्ञानिकः, आदिमः सेव्य:, आदिमो गम्यः. आदिमो विमृश्यः, आदिमो विमृष्टा, सुरासुरनरोरगप्रणतः, प्राप्तविमलकेवलो, यो गीयते यत्यवतंसः, सकलप्राणिगणहितो, दयालुरपरापेक्षः, परमात्मा, परं ज्योतिः, परं ब्रह्म, परमैश्वर्यभाक्, परंपरः, परात्परोऽपरंपर:, जगदुत्तमः, सर्वगः, सर्ववित्, सर्वजित्, सर्वीयः, सर्वप्रशस्यः, सर्ववन्द्यः सर्वपूज्यः, सर्वात्मा असंसारः, अव्ययः, अवार्यवीर्यः, श्रीसंश्रयः, श्रेयःसंश्रयः, विवश्यायहत्, संशयहत्, विश्वसारो. निरञ्जनो, निर्ममो निष्कलङ्को, निष्पाप्मा, निष्पुण्य:, निर्मनाः निर्वचाः, निर्देहो, नि:संशयो, निराधारो, निरवधिः, प्रमाणं, प्रमेयं. प्रमाता, जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षप्रकाशकः, स एव भगवान् शान्ति करोतु, तुष्टिं करोतु. पुटिं करोतु. ऋद्धिं करोतु, वृद्धिं करोतु मुखं करोतु. श्रियं करात. लक्ष्मी करोतु अर्ह ॐ ।। (३४ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11