Book Title: Arya Kalyan Gautam Smruti Granth
Author(s): Kalaprabhsagar
Publisher: Kalyansagarsuri Granth Prakashan Kendra

Previous | Next

Page 11
________________ 2222222 Jain Education International युगप्रधानाऽऽचायै: श्री कल्याणसागरसूरिभिः संदधा श्री गौडपार्श्वनाथ स्तुतिः अंचलगणनीरधिसारंग, कीर्तिलतावर्द्धनसारंगं, दुर्जनवर्द्धनसारंगं ॥ १५ ॥ श्री गौडी पार्श्वनाथ स्तोत्रं सुराधीशचक्रे स्तुतज्ञानसिंधो, जगन्नाथ नेतः कृपालोकबन्धो ॥ विभो ! पाहि मां सर्वेदा भक्तिभाजां स्मरतं चिरं त्वत्पदां भोजभृंगं ॥ ५ ॥ - श्री छंदालंकारपार्श्वस्तोत्रं श्रीपार्श्व गौडीकारव्यं भजतभविगणे कल्पवृक्षं सुगोत्रं. नानादेशेषु लब्धातिशयमहितता व्यहवारं सुमृति । श्रीमंतं नीलरत्नाधिकतरवपुत्रं स्फारलावण्यशालं. मोहांभोराशिकुंभोदयममरनुतं पार्श्वयक्षर्चितांधि ॥ २ ॥ - श्री गौडीपार्श्वनाथस्तवनं सुरराजखेचरनागपुरंदरधरणि राज सुसेवितं. श्री पार्श्वजिनेश्वरं नमितसुरेश्वरपद्मावती संस्तुतं । asia विशुद्धशक्त्या संस्तुवंति जिनं मुदा. शुभसागरपठनादविकरमासमेतं ते लभंति सुखं सदा ॥ १० ॥ - श्री पार्श्वनाथस्तवनं ( युगप्रधान श्रीकल्याणसागर सूरिकृतस्तोत्रेषु ) तीर्थ यत्र जगज्जनेप्सितफलं त्यागक्षमं धन्वनि. श्रीगौडीत समस्तलोक विहितं जाग्रत्कुलं विद्यते । श्रीमच्छ्रीविधि पक्ष गच्छभविनां साहाय्यकृत सर्वदा, दूरायातमहासमूहनमितं श्रीपार्श्वदेवाङ्कितम् ॥ श्रीकल्याणसागर सूरिविज्ञप्तिपत्रं वा. महोपाध्याय श्री देवसागरजी For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1160