Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra, 
Publisher: Shantilal Himaji Jasaji Mutha

View full book text
Previous | Next

Page 2
________________ श्रीमदहत्पूजने प्रथमदिने धूपपूजा मन्त्रः ( श्लोकः ) कर्पूरसिल्हाधिक काकतुण्ड, कस्तूरिका चन्दननन्दनीयः ।। धूपो जिनाधीश्वरपूजनेऽत्र, सर्वाणि पापानि दहत्वजस्त्रम् ॥ १ ॥ धूपपूजा श्लोकः। ऊर्ध्वाधो भूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्ष, प्रौतिप्राप्तप्रकर्षः क्षितिरूहरजस:-क्षीणपापावगाहः । धूपोऽकृपारकल्प प्रभवमृतिजरा-कष्ट विस्पष्टदुष्ट, स्फूर्जत्संसारपारा धिगममतिधियां-विश्वभर्तुः करोतु ॥ १॥ - ૧૦૮ અભિષેકના કલેક ( ત્રીજે દિવસે બાલવા યોગ્ય ) मेरुशृङ्गे च यत्स्नात्र, जगद्भः सुरैः कृतम् । बभूव तदिहाम्त्वेत, दस्मत्कर निषेकतः ॥ १॥ शांतिनाथ प्रभुनी ना२१७ - ही श्री शान्तिनाथाय नमः इह जिनस्नात्रमहोत्सवे आगच्छ आगच्छ, इदं जलं गृहाण गृहाण, गन्धं गृहाण२, धूपं गृहाण२, दीपं गृहाण२, नैवेद्य गृहाण२, विघ्नं हर हर, दुरितं हर २. शान्ति कुरु कुरु, तुष्टि करु २, पुष्टि कुरु २, ऋद्धिं कुरु २, वृद्धिं कुरु २. स्वाहा ।। ( વધમાનસૂરિ ઉચિત આચાર દિનકરના આધારે )

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 180