Book Title: Aradhanasar
Author(s): Devsen Acharya, Ratnakirtidev, Suparshvamati Mataji
Publisher: Digambar Jain Madhyalok Shodh Sansthan

View full book text
Previous | Next

Page 252
________________ 卐 आराधनासार की संस्कृत टीका में उद्धृत तथा प्रशस्ति सम्बन्धी गाथाओं और श्लोकों की अनुक्रमणिका ॥ श्लोक श्लोक अ. आहारं परिहाप्य क्रमश: १८३ इति वैराग्यर के इत्यालोच्य विवेच्य १९२ अक्षरस्थापि धैकस्य अखण्डितमनाकुलं अज्ञो यद्भवकोटिभिः क्षपयति अद्वैतापि हि चेतना अगति चेत् । अनेकान्तात्मार्थप्रसव अपरीक्षित न कर्तव्यं अभ्यस्य स ततो योग अलमलमतिजल्पैः अवश्यं याताररिचरतरमुषित्वापि अविक्षिप्तं मनस्तत्त्वं अविशेषतया सर्व अश्वसेन मुनिशोऽभूत् असुरोदीरियदुक्ख अस्ति यद्यपि सर्वत्र अस्पृष्टमबद्धमान उदगी नरश्री. उपास्यात्मानमेवात्मा १७२ १०२ १८७ २१२ एकस्यापि ममत्वमात्म एको मे शाश्वतश्चात्मा एवं दावानलेनोच्चै १६० १६५ १८६ १८९ १५० आ. आक्रामन्नविकल्पभावमचलं आत्मनि निश्चयबोध आत्मस्वभावं परभावभिन्न आत्मानं आत्मसंभूतं आदेशमासाद्य गुरोः परात्म आराध्यश्चित्स्वरूपो आलोच्य सर्वमनः आस्ता बहिरुपधि च यम् क. कधमपि समुपात्तत्रित्व कर्मणो यथा स्वरूपं कर्मभिन्नमनिशं कर्मशुष्कतृणराशिरुन्नतो कारणद्वयसाध्यं न कालास्त्रयोऽप्यतीताद्या काले विणए उवहाणे काष्ठासंघे भुवनविदिते किं तेन जातु जातेन कृतकारितानुमनने ५५ २५३ ३९ ५१ २१२ १८२

Loading...

Page Navigation
1 ... 250 251 252 253 254 255