Book Title: Aradhanasamucchayam
Author(s): Ravichandramuni, Suparshvamati Mataji
Publisher: Digambar Jain Madhyalok Shodh Sansthan

View full book text
Previous | Next

Page 373
________________ * श्लोकानुक्रमणिका* श्लोक संख्या पृ. सं. श्लोक संख्या पृ.सं. ६८ ९ २१ ३२५ २४४ ३४७ २८० १५० १५० १५३ २५० ८ ४८ २०४ २६८ १०४ A २०६ ५७ ३४६ २३४ २९८ १० २५४ अक्षरजमनक्षरज अक्षरहीनाध्ययनाअज्ञानस्य विनाशनअतिशयमात्मसमुत्थं अत्युष्णशीतकर्कश अथ मिथ्यात्वोदयगो अथवा द्वित्रिचतुःपञ्चादि अथवा द्वेधा दशधा अथ सम्यक्त्वं प्राप्तः अथ सम्यमिध्यात्वं अध्रौव्याशरणैक अन्तर्मुहूर्तकालं अन्तर्मुहूर्तकालं अन्तर्मुहूर्तभङ्गअन्तर्मुहूर्तमपरं अन्तर्मुहूर्तसपयौ अन्यमनोगतविषयः अन्योऽज्ञोऽयं प्राणी अभ्यन्तरजात्तत्वा अभ्यन्तरं च षोढा अभ्युदयजनिःश्रेयसअतिर्दुःखं तस्यां अर्थानां याथात्म्याअर्थेष्वेकं पूर्वअवधिज्ञानात्पूर्व अविरतसम्यग्दृष्ट्या अविरतसम्यग्दृष्ट्याद्या अशुचितमशुक्रशोणित अष्टविधकर्मरहिताः अस्थिघटितं सिराआकाशस्फटिकमणिआज्ञेत्यागमसंज्ञा आचारादिविकल्पाद् आचारं पञ्चविधं आधचरित्रद्वितयं ३६२ आद्ये चरिते स्याता २२१ आयेषु त्रिषु चरिते आयेष्वार्तध्यान आद्य विज्ञानत्रय आर्तध्यानविकल्या आत्मन्येकीभूतः आप्तागमतत्त्वार्थ२०६ आप्तोक्ता वागागम आराधनाचतुष्क आराधयता चरितं १५५ आराध्याराधकजन आनवहेतुर्मिथ्यात्वा१५३ इतरत्रिकसंहनन १०५ । इत्यतिदुर्लभरूपा २१५ इन्द्रादिनिलिम्पाना इन्द्रियमनसोर्दर्प१७१ इन्द्रियमनसा षण्णा इन्द्रियमनोभिरभिमुख१८८ उत्कृष्टजघन्यद्वय१०४ उत्तमसंहननस्यैकाग्रज२६७ उत्पद्यतेऽथ मिथ्या उत्पद्यते हि वेदक उत्सर्पणावसर्पण उदयोत्था संसृतिगत२५१ उपशमकश्श्रेणि तेना२७८ उपशमवेदकसम्यग्२५२ ऋजुधीपर्ययबोधन एकद्वित्रिचतुःपञ्चेन्द्रिय१९४ एकाक्षरादिवृद्ध्या ११६ १९६ १८७ २६४ २०६ २७२ १०२ ११० १८६ २६० WRE ११७ ८. १८२ ७७ ११५ ७५*१ ३३ २०० १०२ ६ २१६ २५९ ७७ १८२ १६७ २८ २१५ २२२ ८२ १६८ १९८ २१२ १०५ २२१ २६५ १६३ ८६

Loading...

Page Navigation
1 ... 371 372 373 374 375 376