Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनुत्तरोपपातिकसूत्रे
ततः स सुनक्षत्रस्तेनोदारेण यथा स्कन्दकः । तस्मिन् काले तस्मिन् समये राजगृहं नगरं, गुणशिलकं चैत्यं, श्रेणिको राजा, स्वामी समवस्तृतः, परिपन्निर्गता, राजा निर्गतः, धर्मः कथितः, राजा प्रतिगतः, परिषत् प्रतिगता । ततस्तस्य सुनक्षत्रस्यान्यदा कदाचित् पूर्वरात्रापररात्रकालसमये धर्मजागरिकां जाग्रतः, यथा स्कन्दकस्य बहुवर्षाणि पर्यायः, गौतमपृच्छा, तथैवकथयति यावत्सर्वार्थसिद्धे विमाने देव उपपन्नः । त्रयस्त्रिंशत्सागरोपमानि स्थितिः प्रज्ञप्ता । स मदन्त !० महाविदेहे सेत्स्यति ।
१४२
9
एवं नक्षत्रगमेन शेषा अप्यष्टौ भणितव्याः, नवरं विशेषः - आनुपूर्व्या द्वौ राजगृहे, द्वौ साकेते, द्वौ वाणिज्यग्रामे, नवमो हस्तिनागपुरे, दशमो राजगृहे । नवानां भद्रा जनन्यः । नवानामपि द्वात्रिंशत्कादायः । नत्रानां निष्क्रमणं स्थापत्यापुत्रस्य सह, वैहल्यस्य पिता करोति । षण्मासा वैहल्यस्य नव धन्यस्य, शेषाणां वहूनि वर्षाणि (पर्यायः) । मासिक्या संलेखनया सर्वार्थसिद्धे विमाने । सर्वे महावि सेत्स्यन्ति ।
एवं खलु जम्बूः ! श्रमणेन भगवता महावीरेण आदिकरेण, तीर्थकरेण, स्वयं संबुद्धेन, पुरुषोत्तमेन, पुरुषसिंहेन, पुरुषवरपुण्डरीकेण, पुरुषवरगन्धहस्तिना, लोकोत्तमेन, लोकनाथेन, लोकहितेन, लोकप्रदीपेन, लोकप्रद्योतकरेण, अभयदयेन, चक्षुर्दयेन, मार्गदयेन, शरणदयेन, जीवदयेन, बोधिदयेन, धर्मदयेन, धर्मदेशन, धर्मनायकेन, धर्मसारथिना, धर्मवरचातुरन्तचक्रवर्तिना, द्वीपत्राणशरणगतिप्रतिष्ठेन, अप्रतिहतवरज्ञानदर्शनधरेण, व्यावृत्त छाद्मस्थ्येन, जिनेन जायकेन, तीर्णेन तारकेग, बुद्वेन बोधकेन, मुक्तेन मोचकेन, सर्वजेन, सर्वदर्शिना, शिवमचलमरुजमनन्तमक्षयमन्यावाधमपुनरावृत्तिकं सिद्धिगतिनामधेयं स्थानं संप्रातेन अनुत्तरोपपातिकदशानां तृतीयस्य वर्गस्यायमर्थः प्रज्ञप्तः ॥०४२ || ॥ तृतीयो वर्गः समाप्तः ॥
टीका- 'जइ णं भंते ! उक्खेवओ ' इति । हे भगवन् ! अनुत्तरोपपातिकदशाङ्गस्य तृतीयवर्णे प्रथमाध्ययनस्य भगवताऽयमर्थः कथितः, तत्र द्वितीया
श्री जम्बूस्वामी सुधर्मा स्वामी से पूछते हैं - 'जड़ णं भंते' इत्यादि । हे भगवन् ! श्री अनुत्तरोपपातिकदशाङ्गसूत्र के तृतीय वर्ग के
श्री स्वामी सुधर्मास्वामीने चूछे छे :- 'जड णं भंते !' त्याहि હે ભગવન્ ! શ્રી અનુત્તરપાતિકઇશાગ સૂત્રના ત્રીજા વર્ગોના પ્રથમ અધ્યુંચનના ભગવાને આ અર્થ કહ્યા છે તે હે ભગવન્ દ્વિતીય આદિ શેષ અધ્યયનાના શુ અર્થ પ્રરૂપિત કર્યાં છે ?

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228