Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 164
________________ १५० . अन्त्यकर्मदीपकोत्तरार्धे पक्षत्रयमपि शिष्टाचारे सर्वत्र दृश्यत इति धर्मसिन्धौ । यत्यादीनां तु नाशौचम् । नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं कीर्तितं सद्भिः पतिते च तथा मृते । इति कौर्मोक्तेः । मातापितृमरणे यतेः स्नानं भवति, तदन्येषां पुत्रादीनां मरणे : स्नानमपि न । न स्नानमाचरेद्भिक्षुः पुत्रादिनिधने श्रुते । मातापितृक्षयं श्रुत्वा स्नात्वा शुध्यति साम्बरः ॥ इति संस्कारप्रकाशे वचनात् । एवं गुरौ कैवल्यं प्राप्तेऽपि । . दिवं गतौ गुरौ शिष्यैस्तदा कार्यमुपोषणम् । स्नात्वा सचैलं यतिभिरेष धर्मः सनातनः ॥ इति तत्रैवोक्तेः । ___ ब्रह्मचारिणः पित्रादिमरणेऽपि अन्त्यकर्माकरणे आशौचाभाव एव । सोऽपि ब्रह्मचर्यकाले एव । समावर्तनोत्तरं तु यहाशौचं भवत्येव । ___ आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समाप्ते तूदकं दत्त्वा त्रिरात्रमशुचिर्भवेत् ।। . इति मनूक्तेः । आदिष्टी ब्रह्मचारी । 'अथवा आदिष्टी प्रक्रान्तप्रायश्चित्तः कथ्यते । तस्यैवायमुदकदानादिनिषेधः प्रायश्चित्तसमाप्त्युत्तरमुदकदानादिविधिश्च' इति व्याख्यान्तरं कृष्णभट्टीये । कृतजीवच्छाद्धेन किमप्याशौचं न कार्यमिति हेमाद्रिः । . नित्यं नैमित्तिकं कार्य कुर्याद्वा सन्त्यजेत वा । बान्धवेऽपि मृते तस्य नैवाशौचं विधीयते ॥ सृतकं च न सन्देहः स्नानमात्रेण शुद्धयति । इति लैङ्गोक्तेः । - 'सद्यः शौचं समाख्यातं दुर्भिक्षे चाप्युपद्रवे । डिम्बाहवहतानां च विद्युता पार्थिवैर्द्विजैः ।। इति शुद्धितत्त्वे कौर्मोक्तेः, ...

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169