Book Title: Angsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati
View full book text
________________
तइयं अज्झयणं
सू० १-२६
पृ० ६५७-६६७ उक्खेव-पदं १, अदिण्णादाणस्स तीसनाम-पदं २, चोरिय-चोरपगार-पदं ३, रण्णो परधणहरण-पदं ४, धणत्थं जुद्ध-पदं ५, लूटाक-पदं ६, सामुद्दियचोर-पदं ७, दारुणचोर-पदं ८, अदिण्णादाणस्स फलविवाग-पदं ६, निगमण-पदं २६ ।
चउत्थं अज्झयणं
सू०१-१५
पृ० ६६८-६७७ उक्खेव-पदं १, अबंभस्स तीसनाम-पदं २, सुरगणस्स अबंभ-पदं ३, चक्कवट्टिस्स अबंभ-पदं ४, बलदेव-वासुदेवस्स अबंभ-पदं ५, मंडलिय-नरवरेंदस्स अबंभ-पदं ६ जुगलियाणं लावण्णनिरूवणपुरस्सरं अबंभ-पदं ७, जुगलिणीणं लाबण्णनिरूवणपुरस्सरं अबंभ-पदं ८, अबंभस्स फलविवाग-पदं, निगमण-पदं १५ ।
पंचमं अज्झयणं
सू० १-१०
पृ० ६७८-६८२ उक्खेव-पदं १, परिग्गहस्स तीसनाम-पदं २, देवाणं परिग्गह-पदं ३, मणुस्साणं परिग्गह-पदं ४, परिग्गहत्थं सिक्खा-पदं ५, परिग्गहीणं पवित्ति-पदं ६, परिग्गहस्स फलविवाग-पदं ८, निगमण-पदं १० ।
छठें अज्झयणं
सू० १-२५
पृ० ६८३-६८८ उक्खेव-पदं १, अहिंसा-पज्जवनाम-पदं ३, अहिंसा-थुइ-पदं ४, अहिंसा-माहप्प-पदं ६, उंछगवेसणा-पदं ७, अहिंसाए पंचभावणा-पदं १६, निगमण-पदं २२ ।
सत्तमं अज्झयणं
सू० १-२५
पृ०६८९-६६३ उक्खेव-पदं १, सच्चस्स माहप्प-पदं २, सच्चस्स थुइ-पदं १०, सावज्जसच्च-पदं १२, अणवज्जसच्च-पदं १४, सच्चस्स पंचभावणा-पदं १६, निगमण-पदं २२ ।
अटठमं अज्झयणं
सू०१-१७
पृ० ६६४-६६७ उक्खेव-पदं १, अदत्तस्स अग्गहण-पदं २, अदत्तादाणवेरमणस्स अजोग्गता-पदं ५, अदत्तादाणवेरमणस्स जोग्गता-पदं ६, अदतादणवेरमणस्स पंचभाबणा-पदं ८, निगमण-पदं १४ ।,
नवमं अज्झयणं सू०१-१५
पृ० ६९८ ७०३ उक्खेव-पदं १, बंभचेरमाहप्प-पदं २, बंभचेरथिरीकरण-पदं ४, बभचेरस्स पंचभावणा-प
६, निगमण-पदं १२। दसमं अज्झयणं
सू० १-२३
पृ० १००४-७१३ अक्खेव-पदं १, अकप्पदव्वजाय-पदं ३, असण्णिहि-पदं ६, अकप्पभोयण-पदं ७, कप्पभोयण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org