Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
उपोद्घातः।
अलकारसूत्रं, तस्य वृत्तिः, वृत्ताख्यानमित्येतत्रितयमस्मिन् पुस्तके निवेशितम् । तत्र काव्यमालाप्रकाशितपुस्तके
"निजालङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते" इति चिकीर्षितप्रतिज्ञावाक्ये दृष्टस्य निजशब्दपाठस्यानुसारात् सूत्रवृत्त्योरेकः प्रणेतेति, तत्र ‘सम्पूर्णमिदम् अलङ्कारसर्वस्वम्' इति सामान्येन कथनात् सूत्रवृत्त्योः समुदायः अलङ्कारसर्वस्वम् इति च प्रसिद्धिः । तत्पुस्तकान्ते 'कृतिस्तत्रभवद्राजानकरुय्यकस्य' इति पाठाद् अलङ्कारसर्वस्वस्य प्रणेता रुय्यकः प्रतीतः।
किन्तु अतिस्थविरेष्वस्मदीयादर्शग्रन्थेषु चिकीर्षितप्रतिज्ञावाक्ये
“गुर्वलकारसूत्राणां वृत्त्या तात्पर्यमुच्यते" इति निजशब्दस्थाने गुरुशब्दपाठस्यैव दर्शनाद् वृत्तिकारस्य गुरुः सूत्रकार इति गम्यते । ग्रन्थान्ते च
"इति *मखुको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः ।
सुकविमुखालकारं तदिदमलङ्कारसर्वस्वम् ॥" . इत्यार्यया पठितया मख़ुकोऽलङ्कारसर्वस्वस्य कर्ता प्रख्यायते। व्याख्याता च समुद्रबन्धः स्वव्याख्याविषयभूतं वृत्तिग्रन्थम् अलङ्कारसर्वस्वं व्यपदिशति, मञ्जुकपणीतमाचष्टे, गुरुशब्दपाठमेव चोपादत्ते ।
तदेवम् अलङ्कारसर्वस्वं प्रति कर्तृप्रथोभयथा प्रवृत्तेत्यवगम्यते । सोऽयं रुय्यकमख़ुकयोरलङ्कारसर्वस्वकर्तृत्वव्यवहारः विना ग्रन्थसम्बन्धं ___* मखक इति न्याय्ये संज्ञाशब्दे मख़ुक इत्युकारो व्यवहारवशादुपजातो नूनम् अप्पय्यादिसंज्ञाशब्देषु यकारद्वित्वादिवदिति मङ्खक एवेह मख़ुको व्यपदियो बेदितम्यः। । १, २. पृष्ठे द्रष्टव्ये ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 280