Book Title: Ajitshanti Stotram Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 2
________________ मई २०११ सिलोगपुण्णलोयाणं ताणं समवलोअणं । ताणं निम्मललोआणं कयनिम्मललोअणं ॥३॥ सिलोगो ॥ अरयमयप्पयारणे मह विबुहप्पडिबोहकारणे । कणयकयकयप्पयारणे पणिवइमो सइ जिणिदवारणे ॥४॥ मागहिआ ॥ मयणुम्मयणुग्गमणुम्महणे मयणासहणं अजिअस्स य संतिजिणस्स अवस्स गुणग्गहणं । पकुणंति जणाण गणा विहिणा णिरया सहणं सहलं इह होइ हु ताण सपा(या?)णसमुव्वहणं ॥५॥ आलिंगणयं ॥ अजिअं जिअमोहजालयं कलिमस्स जलणुव्व जालयं । पुण संतिजिणं गुणालयं सइ समरेमि जिआण पालयं ॥५॥ मागहिआ ॥ रमणिमणिमणणविरमणजणयमणुअसरणं निअभणिअवयणविहणिअअमिअमणहचरणं । समणमणिगयणविमुणिअणहमणिअणुसरणं णमयमयपमयमजिअमहिलजणा जणमणहरणं ॥७॥ संगययं ॥ कारयकारयमारयवारयसारवई सावयतावयआवयलावयभावरई । दिज्जउ निव्वुइरज्जमवज्जविवज्जणई संतिवई विअ सेवयदेवयदेववई ॥८॥ सोवाणयं ॥ सम्मत्तवित्तिरत्तकित्तिअवरुत्तिजुत्तिसहिउत्तरुत्तमसुत्तयं अमिअकित्तिकंतं विहलिअलीलावईवरविलासहासणिवासभासि । पुण्णपण्णयं विण्णभिण्णदिण्णं देवदणुअमणुअणिअरमणरंजणं । अजिअतित्थणाहमह य संतितित्थणाहं विणयपणओ थुणामि सवणसवणिज्जरमणिज्जणामगहणुब्भ(?)यजणियसयलसिवं ॥९॥ वेढो ॥ अजिअस्स य संतिजिणस्स य सप्पणयं नर्मुसणयं । तुरिअं दुरिअं हरउ छज्जीवणिकायअहिवइणो ॥१०॥ रासालुद्धो ॥Page Navigation
1 2 3 4 5 6