Book Title: Agam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 328
________________ मू० १६० पू. (१६०) ST. पू. (१६१) छा. पू. (१६२) छा. पू. (१६३) छा. परिणामजोगसुद्धा उवहिविवेगं च गणविसग्गे य । अज्जाइयउवस्सयवज्रणं च विगईविवेगं च ॥ शुद्धपरिणामयोगाः उपधिविवेकं च गणविसर्गं च । आर्याया उपाश्रयवर्जनं च विकृतिविवेकं च ॥ उग्गमउप्पायणएसणाविसुद्धिं च परिहरणसुद्धिं । सन्निहिसंनिचयंमि य तववेयावच्चकरणे य ॥ उद्गमोत्पादनैषणाविशुद्धिं च परिहरणशुद्धिं । सन्निधिसन्निचये च तपोवैयावृत्यकरणे च ।। एवं करंतु सोहिं नवसारयसलिलनहयलसभावा । कमकालदव्वपज्जवअत्तपरजोगकरणे य ॥ एवं कुर्वन्तु शुद्धिं नवशारदसलिलनभस्तलस्वभावाः । क्रमकालद्रव्यपर्यायात्मपरयोगकरणेषु च । तो ते कयसोहीया पच्छित्ते फासिए जहाथामं । पुप्फावकिन्नयम्मि य तवम्मि जुत्ता महासत्ता ॥ ततस्ते कृतशुद्धिकाः प्रायश्चित्तानि स्पृष्टवा यथास्थाम । पुष्वाकीर्णके च तपसि युक्ताः महासत्त्वाः ॥ तो इंदियपरिकम्मं करिति विसयसुहनिग्गहसमत्था । जयणाइ अप्पमत्ता रागद्दोसे पयणुयंता ॥ तत इन्द्रियपरिकर्म कुर्वन्ति विषयसुखनिग्रहसमर्था । यतनायामप्रमत्ताः रागद्वेषौ प्रतनकुर्वन्तः ॥ पुव्वमकारियजोगा समाहिकामावि मरणकालम्मि । न भवंति परिसहसहा विसयमुहपमोइया अप्पा || पूर्वमकृतपरिकर्मयोगाः समाधिकामा अपि मरणकाले । न भवन्ति परीषहसहाः विषयसुखप्रमो दितात्मानः ॥ इंदियसुहसाउलओ घोरपरीसहपराइयपरज्झो । अकयपरिकम्म कीवो मुज्झइ आराहणाकाले ।। इन्द्रियसुखसाताकुलो घोरपरीषहपराजितः अपराद्धः (परायत्तः) अकृतपरिकर्मा क्लीवो मुह्यति आराधनाकाले ॥ बाहंति इंदियाइं पुव्विं दुत्रियमियप्पयाराइं । अकयपरिकम्पकीवं मरणे सुअसंपउत्तंपि ।। बाधन्ते इन्द्रियाणि पूर्वं दुर्नियमितप्रचाराणि । अकृतपरिकर्माणं क्लीबं मरणे स्व ( श्रुत) प्रसंयुक्तमपि ॥ आगममयप्पभाविय इंदियसुहलोलुयापइडस्स । जइवि मरणे समाही हुज न सा होइ बहुयाणं ।। For Private & Personal Use Only पू. (१६४) छा. पू. (१६५) छा. मू. (१६६) छा. मू. (१६७) छा. मू. (१६८) Jain Education International ३२५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404