Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१३
प्रतिपत्तिः - 9,
जे वण्णपरिणया ते पंचविहा पन्नत्ता, तंजहा - कालवण्णपरिणता नीलवण्णपरिणता इत्यादि तावद् यावत् 'सेत्तं रूविअजीवाभिगमे, सेत्तं अजीवाभिगमे ॥
मू. (६) से किं तं जीवाभिगमे ?, जीवाभिगमे दुविहे पन्नते, तंजहा- संसारसमावण्णगजीवाभिगमे य असंसारमावण्णगजीवाभिगमे य ।
वृ. संसरणं संसारो - नारकतिर्यङ्नरामरभवभ्रमणलक्षणस्तं सम्यग् - एकीभावेनापन्नाःप्राप्ताः संसारसमापन्नाः – संसारवर्त्तिनस्ते च ते जीवाश्च तेषामभिगमः संसारसमापन्नजीवाभिगमः, तथा न संसारोऽसंसाः - संसारप्रिपक्षभूतो मोक्ष इत्यर्थः तं समापन्ना असंसारसमापन्नास्ते च ते जीवाश्च तेषामभिगमोऽसंसारसमापन्नजीवाभिगमः, चशब्दौ उभयेषामपि जीवानां जीवत्वं प्रति तुल्यकक्षतासूचकौ, तेन ये विध्यातप्रदीपकल्पं निर्वाणमभ्युपगतवन्तः ये च नवानामात्मगुणानामत्यन्तोच्छेदेन ते निरस्ता द्रष्टव्याः, तथाभूतमोक्षाभ्युपगमे तदर्थं प्रेक्षावतां प्रवृत्यनुपपत्तेः, न खलु सचेतनः स्ववधायकण्ठ कुठारिकां व्यापारयति, दुःखितोऽपि हि जीवन् कदाचिद् भद्रमाप्नुयात् भृतेन तु निर्मूलमपि हस्तिताः सम्पद् इति, इह केवलान् अजीवान् जीवांश्चानुच्चार्याभिगमशब्दसंलितप्रश्नोऽभिगमव्यतिरेकेण प्रतिपत्तेरसन्मवतस्तेषामभिगमगम्यताधर्मख्यापनार्थ तेन 'सदेवेद' मित्यादि सदद्वैद्यपोह उक्तो वेदितव्यः, सदद्वैताद्यभ्युपगमेऽभिगमगम्यतारूपधर्मायोगतः प्रतिपत्तेरेवासम्भात् ।
मू. (७) से किं तं असंसारसमावण्णगजीवाभिगमे ?, २ दुविहे पन्नत्ते, तंजहा- अनंतर - सद्धासंसार- समावण्णगजीवाभिगमे य परंपरसिद्धासंसारसमावण्णगजीवाभिगमे य ।
से किं तं अनंतरसिद्धासंसारसमावण्णगजीवाभिगमे ?, २ पन्नरसविहे पन्नत्ते, तंजहातित्थसिद्धा जाव अनेगसिद्धा, सेत्तं अनंतरसिद्धा । से किं तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे ?, २ अणेगविहे पण्णत्ते, तंजहा - पढम- समयसिद्धा दुसमय सिद्धा जाव अणंतसमयसिद्धा, से तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे, सेत्तं असंसारसमावण्णगजीवाभिगमे ।
?
वृ. तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसारसमापन्नजीवाभिगमसूत्म्- 'से किं तं असंसारसमावन्नजीवाभिगमे ?, २ दुविहे पं० तं० - अनंतरसिद्ध असंसारसमावन्नजवाभिगमे परंपरसिद्धअसंसारसमावन्नजीवाभिगमे य' इत्यादि तावद्वाच्यं यावदुपसंहारवाक्यं 'सेत्तं असंसारसमापन्न- जीवाभिगमे' अस्य व्याख्यानं प्रज्ञापनाटीकातो वेदितव्यं तत्र सविस्तरमुक्तत्वात् । सम्प्रति संसारसमापन्नजीवाभिगममभिधित्सुस्तत्प्रश्नसूत्रमाह
मू. (८) से किं तं संसारसमावन्नजीवाभिगमे ?, संसारसमावण्णएसु णं जीवेसु इमाओ नव पडिवत्तीओ एवमाहिज्जंति, तं० - एगे एवमाहंसु-दुविहा संसारसमावण्णगा जीवा पं० । एगे एवमाहंसु - तिविहा संसारसमावण्णगा जीवा पं० । एगे एवमाहंसु - चउव्विहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पं०
एतेणं अभिलावेणं जाव दसविहा संसारसमावण्णगा जीवा पन्नत्ता ।
वृ. ‘सूरिराह–संसारसमापन्नेषु णमिति वाक्यालङ्गारे जीवेषु 'इमाः' वक्ष्यमाणलक्षणा ‘नव प्रतिपत्तयो’ द्विप्रत्यवतारमादौ कृत्वा दशप्रत्यवतारं यावद् ये नव प्रत्यवतारास्तद्रूपाि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 532