Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ उत्तराध्ययन-मूलसूत्रम्-१-१/१ मनुगन्तुं, नापि सूत्राद्यनुगमेनाननुगतं नयेविचारयितुमित्ययमेवैषां क्रमः, तथा च पूज्याः "दारक्कमोऽयमेव उ निक्खिप्पइ जेन नासमीवत्थं । ___ अनुगम्मइ नानत्थं नानुगमो नयमयविहुणो।।" अत्र सङ्ग्रहश्लोकाः "उपक्रमोऽथ निक्षेपोऽनुगमश्च नयाः क्रमात् । द्वाराण्येतानि भिद्यन्ते, द्वेधा त्रेधा द्विधा द्विधा ॥१॥ उपक्रम उपक्रान्तिर्दूरस्थनिकटक्रिया। निक्षेपणं तु निक्षेपो, नामादिन्यसनात्मकः ॥२॥ सूत्रस्यानुगतिश्चित्राऽनुगमो नयनं नयः। अनन्तधर्मणोऽर्थस्यैकांशेनेति निरुक्तयः ।।३।। न्यासदेशागतं शास्त्र, न्यस्यते न्यस्तमेव तत् । अन्वीयतेऽन्विते नीतिस्तेनैतेषामयं क्रमः ॥४॥' इत्थं विनेयस्मरणार्थं भेदनिरुक्तिक्रमप्रयोजनभाजि द्वाराणि वर्णितानि, तद्वर्णनाच्च फलादीनिवाच्यानीति प्रतिज्ञातं निर्वाहितम्। सम्प्रत्येभिरित्थं प्ररूपितैरेषामेव भेदप्रपञ्चनपुरस्सरं प्रक्रान्ताध्ययनं विचार्यते, तत्रोपक्रमो द्विधा-लौकिको लोकोत्तरश्च, तत्राद्यो नामस्थापनाद्रव्यक्षेत्रकालभावभेदतः षोढा, तत्र च नामतश्चिरितरकालभाविनः सन्निहितकाल एव कारणं नामोपक्रमः, एवं स्थापनोपक्रमोऽपि, द्रव्योपक्रमः सचित्ताचित्तमिश्रभेदात् त्रिविधः, प्रत्येकोऽपि परिकर्मनाशभेदतो द्विविधः उक्तं च भाष्यकारेण "नामाई छन्भेओ उवक्कमो दव्वओ सचित्ताई। तिविहो दुविहो य पुणो परिक्कमे वत्थुनासे य ।।" तत्र परिकर्मणि सचित्तद्रव्योपक्रमोऽवस्थितस्यैव द्विपदचतुष्पदापदरूपस्य नरतुरगतरुप्रभृतिसचित्तवस्तुनोऽविवक्षिताचित्तकेशाद्यवयवस्य यथाक्रमं रसायनशिक्षायुर्वेदादिवशतः तथाविधकर्मोदयादे: कालान्तरभाविनो वयःस्थैर्यविनयनप्रसनोदगमादिपरिणतिविशेषस्यापादनम्, अचित्तद्रव्योपक्रमः कनकादेः कटककुण्डलादिक्रिया, मिश्रद्रव्योपक्रम: सचित्तस्यैव द्विपदादेः अचित्तकेशादिसहितस्य स्नानादिसंस्कारकरणम्, एवं विनाशेऽपि द्रव्योपक्रमस्त्रिधातत्र सचित्तद्रव्योपक्रमोऽवस्थितस्यैव सचित्तद्रव्यस्याविवक्षितपर्यायान्तरोत्पत्ति प्रत्यभिज्ञानिवर्तकमसिपरश्वादितः प्राक्तनपर्यायापनयनम्, अचितद्रव्योपक्रम एवमेवाचित्तस्य रजतादे: पारदादिसम्पर्कत: स्वरूपादिभ्रंशनं, मिश्रद्रव्योपक्रमोऽपि तथैव शङ्खशृङ्खलाद्यलङ्कृतद्विरदादेः सचेतनस्य मुद्गरादिभिरभिधातः । एवं क्षेत्राद्युपक्रमा अपि परिकर्मविनाशभेदतो द्विभेदाः, तत्र यद्यपि क्षेत्रं नित्यममूर्तं च, ततो न तस्य परिकर्मविनाशौ स्तस्तथापि तदाधेयस्य जलादे वादिहेतुतस्तौ सम्भवत इत्युपचारतस्तदुपक्रमः, उक्तं च "खित्तमरूवं निच्चं न तस्स परिकम्मणं न य विनासो। आहेयगयवसेण उ करणविनासोवयारोऽत्थ ।।१!! नावाए उवक्कमणं हलकुलियाईहि वावि खेत्तस्स । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 704