Book Title: Agam Sutra Satik 32 Devendrastav PainngSutra 09
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 40
________________ ३०२ छा. मू. (२७५) छा. मू. (२७६) छा. मू. (२७७) मू. (२७८) छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् २७४ निर्मलदकरजोवर्णा तुषारगोक्षीरफेनसद्दग्वर्णा । भणिता तु जिनवरैरुत्तानकच्छत्रसंस्थाना॥ पणयालीसं आयामवित्थडा होइ सयसहस्साई। तंतिउणं सविसेसं परीरओ होइ बोद्धब्बो । पंचचत्वारिंशत्सहस्राणि आयामविस्ताराभ्यां भवन्ति । तत्रिगुणानि सविशेषाणि परिरयो भवति बोद्धव्यः । एगा जोयणकोडी बायालीसं च सयसहस्साई। तीसं चेव सहस्सा दो असया अउणपन्नासा।। एका योजनानां कोटी द्वाचत्वारिंशच्च शतसहस्राणि । त्रिंशच्चैव सहस्राणि द्वे च शते एकोनपंचाशत् ।। खित्तद्धयविच्छिन्ना अटेव य जोयणाणि बाहल्लं । परिहायमाणी चरिमंते मच्छियपत्ताउ तनुययरी ।। क्षेत्राकेऽष्ट योजनानि यावत् बाहल्यमष्ट योजनानि । परिहीयमाना चरमान्तेषु मक्षिकापत्रात् तनुतरा ।। संखंकसत्रिकासा नामेण सुदंसणा अमोहा य। अज्जुणसुवण्णयमई उत्ताणयछत्तसंठाणा ।। शंखांकसन्निकाशा नाम्ना सुदर्शना अमोघा च । अर्जुनसुवर्णमयी उत्तानकच्छत्रसंस्थिता ।। ईसीपब्भाराए सीआए जोअणमि लोगंतो। तस्सुवरिमम्मि भाए सोलसमे सिद्धमोगाढे ।। ईषत्प्राग्भारायाः सीतापराभिधानायाः योजने कोलान्तः । तस्योपरितनभागे षोडशे सिद्धा अवगाढाः॥ तत्थेते निच्चयणा भवेयणा निम्मा असंगाय। असरीरा जीवघणा पएसनिब्बत संठाणा। तत्रएते निच्चयना अवेदना निर्ममा असंगाय। अशरीरा जीव घना प्रदेश निवृत्त संस्थाना ।। कहिं पडिहया सिद्धा?, कहिं सिद्धा पइडिया। कहिं बोदि चइत्ताण, कत्थ गंतूर्ण सिज्झई।। केन सिद्धाः प्रतिहताः क्व सिद्धाः प्रतिष्ठिताः । क्व बोन्दिं त्यक्त्वा क्व गत्वा सिद्धयन्ति ।। अलोए पडिहया सिद्धा, लोयग्गे य पइडिया। इहं बोदि चइत्ताणं, तत्थ गंतूण सिज्झई। अलोकेन प्रतिहताः सिद्धा लोकाग्रे च प्रतिष्ठिताः। - इह बोन्दिं त्यक्त्वा तत्र गत्वा सिध्यंति॥ .जसंठाणंतु इहं भवं चयंतस्स चरमसमयम्मि। आसी य पएसघणं तं संठाणं तहिं तस्स ॥ For Private & Personal Use Only मू. (२७९) छा. मू. (२८०) छा. मू. (२८१) मू. (२८२) छा. मू. (२८३) Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60