Book Title: Agam Sutra Satik 28 Tandulvaicharika PainngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 58
________________ मू०१४१ १८१ मू. (१४१) सुहवाससुरहिगंधं वायसुहं अगरुगंधियं अंग। केसा हाणसुगंधा कयरो ते अप्पणो गंधो ।। घृ.'सुहवा०' शुभवासैः-सुन्दरचूर्णं सुरभिगन्धो-सुष्टुगन्धो यत्र तत् शुभवाससुरभिगन्धं वातैः शीतलादिभि सुखं शुभं वा यत्र तत् वातसुखं, अगुरुगन्धो धूपनादिप्रकारेण जातोऽस्येति अगुरुगन्थि, तत् एवंविधं अङ्ग-गात्रं वर्तते केसाण्हाणसुगंध त्तियेच केशाः-कचास्ते स्नानेनसवनेन सुगन्धा वर्तन्ते, अथ कथय त्वं कतरः-कतमस्ते-तव आत्मनो गन्ध इति । मू. (१४२) अछिमलो कन्नमलो खेलो सिंघाणओ य पूओ अ। असुईमुत्तपुरीसो एसो ते अप्पणो गंधो ।। वृ. आत्मगन्धं दर्शयति यथा-'अच्छि०' अक्षिमलो-दूषिकादि कर्णमलः श्लेष्माकण्ठमुखश्लेष्मा 'सिंघाणउत्ति नासिकाश्लेष्मा चशब्दादन्योऽपि जिह्वामलगुह्यमलकक्षामलादि, किंभूतः ? -'पूईओ यत्ति पूतिको दुर्गन्धस्तथाऽशुचि-सर्वप्रकारैरशुभं मूत्रपुरीषं-प्रम्रवगूथं एषः-अनन्तरोक्तस्ते-तवात्मनो गन्धः ।। अथ वैराग्योत्पादनार्थं स्त्रीचरित्रं दर्शयति, यथा मू.(१४३) जाओचिय इमाओइत्थियाओअनेगेहिं कइवरसहस्सेहिं विविहपासपडिबद्धेहिं कामरागमोहेहिं वनियाओ ताओऽविएरिसाओ, तंजहा पगइविसमाओ १ पियवयणवल्लरीओ २ कइयवपेमगिरितडीओ ३ अवराहसहस्सधरणीओ ४ पभवो सोगस्स ५ विनासो बलस्स ६ सूणा पुरिसाणं ७ नासो लज्जाए ८ संकरो अविनयस्स ९ निलयो नियडीणं १० खणी वइरस्स ११ सरीरं सोगस्स १२ भेओ मजायाणं १३ आसाओ रागस्स १४ निलओ दुचरियाणं १५ माईए संमोहो १६ खलणा नाणस्स १७ चलणं सीलस्स १८ विग्घो धम्मस्स १९ अरी साहूणं २० दूसणं आयारपत्ताणं २१ आरामो कम्मरयस्स २२ फलिहो मुखमग्गस्स २३। -भवणं दरिदस्स २४ अवियाओ इमाओ आसीविसोविव कुवियाओ २५ मत्त गओ विव मयणपरवसाओ २६ वग्घीविव दुहिययाओ २७ तणच्छन्नकूवोविव अप्पगासहिययाओ २८ मायाकारओ विव उवयारसयबंधणपउत्तीओ२९ आयरियसविधपिव बहुगिज्झसब्भावाओ ३० फुफुयाविव अंतोदहणसीलाओ ३१ नग्गयमग्गो विवअणवट्टियचित्ताओ ३२ अंतोदुट्ठवणो विव कुहियहिययाओ ३३ किण्हसप्पोविव अविस्ससणिजाओ ३४ संघारोविव छन्नमायाओ ३५ संज्झब्भरागोविव मुत्तरागाओ ३६ समुद्दवीचिविव चलस्सभावाओ ३७ मच्छोविव दुष्परियत्तणसीलाओ ३८ वानरोविव चलचित्ताओ३९ मविव निविसेसाओ ४० कालोविव निरणुकंपाओ ४१ वरुणो विव पासहत्थाओ ४२ सलिलमिव निन्नगामिणीओ ४३ किवणोविव उत्ताणहत्थाओ ४४ नरओविव उत्तासणिज्जाओ ४५ खरोविव दुस्सीलाओ ४६ । । ___ - दुट्ठस्सोविव दुद्दमाओ ४७ बालो इव मुहुत्तहिययाओ ४८ अंधयारमिव दुष्पवेसाओ ४९ विसवल्लीविव अणल्लियणिज्जाओ ५० दुग्गाहा इव वापी अणवगाहाओ ५१ ठाणभट्ठोविव इस्सरोअप्पसंसणिजाओ ५२ किंपागफलमिव मुहमहुराओ ५३ रित्तमुट्ठीविव बाललोभणिजाओ ५४ मंसपेसीगहणमिव सोवद्दवाओ ५५ जलियचुडिलीविव अमुच्चमाणदहणसीलाओ ५६ अरिहमिव दुल्लंघणिज्जाओ५७ कूडकरिसावणो विव कालविसंवायणसीलाओ ५८ चंडसीलोविव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88