Book Title: Agam 30 Prakirnak 07 Gacchachar Sutra
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 75
________________ 26 : GACCHĀYĀRA PAINNAYAM Bālāe 'vuddhāe nattuya, duhiyāe ahavā bhainie Na ya kīrai taņu pharisami, Goyama ! Gacchani tayam bhaniyami || 84 || Jatthitthīkarapharisami lingī arihā vi sayamavi karejjā | Tami nicchayao Goyama ! jānejjā mūlagunabhatthami || 85 || Kīrai bīyapaenam Uppanne puna suttamabhaniyam na jattha vihiņā u 1 kajje dikkhā–āyankamāie || 86 || Mūlaguņehi vimukkani, bahugunakliyami pi laddhisampannam | Uttamakule vi jāyam niddhādijjai, tayami Gacchami || 87 || Jattha hiranna-suvanne dhana-dhanne, kamisa-tamba-phalihānami | Sayaņāņa āsaņāna jhusirāņam ceva paribhogo || 88 || ya, Jattha ya vāradiyānani tattadiyānani ca taha ya paribhogo Mottumi sukkilavatthani, kā merā tattha gacchammi?' || 89 || Jattha hiranna-suvannami hatthena parāṇagam pi no chippe | Kāranasamappiyami pi hu nimisa-khanaddhani pi, tami Gacchami || 90 || Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106