Book Title: Agam 30 Prakirnak 07 Gacchachar Sutra
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 79
________________ 30 : GACCHĀYĀRA PAINNAYAM Dhammntarāyabhīe bhīe samsāragabbhavasahīņami I Na uīranti kasāe munī munīņam, tayam Gacchami || 98 || ah Kāranamakāranenami kaha vi munīna utthi kasāe Utthie vi jattha rumbhahi, khamijjahi jattha, tami Gacchami || 99 | Sīla-tava-dāna-bhāvana cauvihadhammantarāyabhyabhie | Jattha bahu gīyatthe, Goyama ! Gaccham tayani bhaniyam || 100 || Jattha ya Goyama ! pañcanha kaha vi sūnāna ekkamvi hojjā | Tani Gacchami tivihenani vosiraiya vaejja annattha || 101 || Sūņārambhapavattami gacchami vesujjalami na' sevijjā / Jam chrittagunehim ujjalar tam tu sevijjā || 102 || Jattha ya muniņo kaya-vikkayāim kuyvanti sañjamubhatthā! Tami gacchami Gunasāyara! visam va dūra mipariharijjā ||103|| Arambhesu pasattā siddhantaparammuhā visayagiddhā 1 Mottum muniņo Goyama ! vasejja majjhe suvihiyānam || 104 || na vāsijjā, Je. Sam. Pu. dūre, Je. 2 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106