Book Title: Agam 26 Mahapacchakhanam Taiyam Painnayam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________ गाहा-१३५ जिनक [135] माऽऽया बहु व चिंतिज्जा जीवामि चिरं मरामि व लहुंति / जइ इच्छसि तरिठं जे संसारमहोयहिमपारं / / [136] जइ इच्छसि नित्थरिठं सव्वेसिं चेव पावकम्माणं / जिनवयण-नाण-दंसण-चरित्त-भावुज्जुओ जग्ग / / [137) दंसण-नाण-चरितं तवे य आराहणा चउक्खंधा / सा चेव होइ तिविहा उक्कोसा मज्झिम जहन्ना / / [138] आराहेऊण विऊ उक्कोसाराहणं चउक्खंधं / कम्मरय विप्पमुक्को तेणेव भवेण सिज्झिज्जा / / [139] आराहेऊण विऊ जहन्नमाराहणं चउक्खंधं / सत्तऽट्ठभवग्गहणं परिणामेऊण सिज्झिज्जा / / [140] सम्म मे सव्वभूएसु, वेरं मज्झं न केणई / खामेमि सव्वजीवे, खमामिऽहं सव्वजीवाणं / / / [141] धीरेण वि मरियव्वं काउरिसेण वि अवस्स मरियव्वं / दुण्हंपि य मरणाणं वरं खु धीरत्तणे मरिठं / / [142] एयं पच्चक्खाणं अनुपालेऊण सुविहिओ सम्म / वेमाणिओ व देवो हविज्ज अहवा वि सिज्झिज्जा मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “महापच्चक्खाणं पइण्णयं सम्मत्तं" “महापच्चक्खाणं-तइयं पइण्णयं' सम्मतं [दीपरत्नसागर-संशोधितः [10] [२६/महापच्चक्खाण)
Loading... Page Navigation 1 ... 9 10 11