Book Title: Agam 22 Upang 11 Pushpa Chulika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निग्गया, तते णं सा भूया दारिया इमीसे कहाए लद्धट्ठा समाणी हतुवा जेणेव अम्मापियरो तेणेव उवा० एवं वदासी एवं खल अभ्मताओ! पासे अरहा पुरिसादाणीए पुव्वाणुपुब् िचरमाणे जाव देवगणपरिवुडे विहरति, तं इच्छामि णं अभ्मयाओ! तुब्भेहि अब्मण्णाया सभाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदिया गमित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं०, तते णं सा भूया दारिया बहाया जाव सरीरा चेडीचकवालपरिकिण्णासाओ गिहाओ पडिनिक्खमति ना जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवा० त्ता थन्मियं जाणप्पवरं दुरूढा, ततेणंसा भूया दारिया नियपरिवारपरिखुडारायगिहं नगरं मझमझेणं निग्गच्छति त्ता जेणेव गुणसिलए चेइए तेणेव उवा त्ता छत्तादीए तित्थकरातिसए पासति, अभियाओ जाणप्पवराओ पच्चोरूभित्ता चेडीचकवालपरिकिण्णा जेणेव पासे अरहा पुरिसादाणीए तेणेव उवा० त्ता तिक्खुत्तो जाव पज्जुवासति, तते णं पासे, अरहा पुरिसादाणीए भूयाए दारियाए तीसे या महइ० धम्मकहा धम्म सोच्चा णिसम्म हट्ट० वंदति त्ता एवं वदासी सहहामिणं भंते! निग्गंथ पायवर्णजाव अब्भुटेमिणं भंते! निग्गंथं चावयणं से जहे तं तु वदह जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि तते णं अहं जाव पव्वइत्तए, अहासुहं देवाणुप्पिया! मा पडि०, तते णं सा भूया दारिया तमेव धम्भियं जाणणवरं जाव दुरुहति त्ता जेणेव रायगिहे नगरे तेणेव उवागता रायगिहं नगर मझमझेणं जेणेव सए गिहे तेणेव उवागता रहाओ पच्चोरुहिता जेणेव अम्मापितरो तेणेव उवागता, करतल० जहा जमाली आपुच्छति, अहासुहं देवाणुप्पिए!०, तते.णं से सुदंसणे गाहावई विउलं असणं० उवक्खडावेति, मित्तनाति० आमंतेति त्ता जावजिमियभुत्तुत्तरकाले ॥ श्रीपुष्पचूलिया सूत्र॥ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19