Book Title: Agam 22 Puffachuliyanam Ekkarasam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 3
________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदंसणस्स ॐ ह्रीं नमो पवयणस्स |२२| पुप्फचूलियाणं-एक्कारसमं उवंगसुत्तं १-१० अज्झयणाणि [8] जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं उवंगाणं तइयस्स वग्गस्स पुप्फियाणं अयमढे पन्नत्ते, चउत्थस्स णं भंते! वग्गस्स पुप्फचूलियाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं कइ अज्झयणा पन्नत्ता ? एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं पुप्फचूलियाणं] दस अज्झयणा पन्नत्ता तं जहा । [२] सिरि-हिरि-धिइ-कित्ति-बुद्धि-लच्छी य होइ बोद्धव्वा । इलादेवी सुरादेवी रसदेवी गंधदेवी य ।। [३] जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं उवंगाणं चउत्थस्स वग्गस्स पुप्फचूलियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते [अज्झयणस्स पुप्फचूलियाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अट्टे पन्नत्ते ?]. एवं खल जंब! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए चेइए, सेणिए राया, सामी समोसाढे, परिसा निग्गया, तेणं कालेणं तेणं समएणं सिरिदेवी सोहम्मे कप्पे सिरिवडिंसए विमाने सभाए सुहम्माए सिरिवडिंसयंसि सीहासणंसि चउहिं सामानियसाहस्सीहिं चउहि महत्तरियाहिं सपरिवाराहिं जहा बहुपुत्तिया जाव नट्टविहिं उवदंसित्ता पडिगया नवरं दारियाओ नत्थि पुव्वभवपुच्छा, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं रायगिहे नयरे, गुणसिलए चेइए, जियसत्तू राया, तत्थ णं रायगिहे नयरे सुदंसणे नामं गाहावई परिवसई अड्ढे० तस्स णं सुदंसणस्स गाहावइस्स पिया नाम भारिया होत्था सोमालपाणिपाया० तस्स णं सुदंसणस्स गाहावइस्स धूया पियाए गाहावइणीए अत्तया भूया नामं दारिया होत्था वुड्ढा वुड्ढकुमारी जुण्णा जुण्णकुमारी पडियपुत्थणी वरगपरिवज्जिया यावि होत्था, तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादानीए जाव नवरयणिए वण्णओ सो चेव, समोसरणं, परिसा निग्गया, तए णं सा भूया दारिया इमीसे कहाए लद्धट्ठा समाणी हद्वतुट्ठा जेणेव अम्मापियरो तेणेव उवागच्छइ उवागच्छित्ता एवं वयासी- एवं खलु अम्मताओ! पासे अरहा पुरिसादानीए पुव्वाणुपुट्विं चरमाणे जाव देवगणपरिवुडे विहरइ, तं इच्छामि णं अम्मताओ! तुब्भेहिं अब्भणण्णाया समाणी पासस्स अरहओ पुरिसादानीयस्स पायवंदिया गमित्तए, अहासुहं देवाणुप्पिए! मा पडिबंधं० | तए णं सा भूया दारिया बहाया अप्पमहग्घाभरणालंकियसरीरा चेडीचक्कवालपरिकिण्णा साओ गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छड़ उवागच्छित्ता धम्मियं जाणप्पवरं दुरूढा | तए णं सा भूया दारिया नियगपरिवारपरिवुडा रायगिहं नयरं मज्झमज्झेणं निग्गच्छड़ निग्गच्छित्ता जेणेव गुणसिलए चेइए तेणेव उवागच्छइ उवागच्छित्ता छत्तादीए तित्थकरातिसए पासति, धम्मियाओ जाणप्पवराओ पच्चोरूभित्ता चेडीचक्कवालपरिकिण्णा जेणेव पासे अरहा पुरिसादानीए तेणेव दीपरत्नसागर संशोधितः] [2] [२२-पुप्फचूलियाणं]

Loading...

Page Navigation
1 2 3 4 5