Book Title: Agam 19 Nirayavaliyanam Atthamam Uvvangsuttam Mulam PDF File Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 7
________________ तए णं से अभए कुमारे सेणियं रायं एवं वयासी- मा णं ताओ! तुब्भे ओहयमनसंकप्पा जाव झियायह अहं णं तहा घत्तिहामि जहा णं मम चुल्लमाउयाए चेल्लणाए देवीए तस्स दोहलस्स संपत्ती भविस्सइ त्ति कट्ट सेणियं रायं ताहिं इट्ठाहिं जाव वग्गूहि समासासेइ समासासेत्ता जेणेव सए गिहे तेणेव अज्झयणं-१ उवागच्छइ उवागच्छित्ता अभिंतरए रहस्सियए ठाणिज्जे पुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया! सूणाओ अल्लं मंसं सरुहिरं वत्थिपुडगं च गिण्हह ममं उवणेह । तए णं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं वुत्ता समाणा हद्वतुट्ठा जाव करतल जाव पडिसुणेत्ता अभयस्स कुमारस्स अंतियाओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव सूणा तेणेव उवागच्छंति उवागच्छित्ता अल्लं मंसं सरुहिरं वत्थिपुडगं च गिण्हंति गिण्हित्ता जेणेव अभए कुमारे तेणेव उवागच्छंति उवागच्छित्ता करतल० जाव तं अल्लं मंसं सरुहिरं वत्थिपुडगं च उवणेति, तए णं से अभए कुमार तं अल्लं मंसं सरुहिरं कप्पणिकप्पियं करेइ करेत्ता जेणेव सेणिए राया तेणेव उवागच्छड़ उवागच्छित्ता सेणियं रायं रहस्सियगंसि सयणिज्जंसि उत्ताणयं निवज्जावेइ निवज्जावेत्ता सेणियस्स उयरवलीसु तं अल्लं मंसं सरुहिरं विरवेइ, विरवेत्ता वत्थिपुडएणं वेढेइ वेढेत्ता सवंतीकरणेणं करेइ करेत्ता चेल्लणं देविं उप्पिं पासाए उल्लोयणवरगयं ठवावेइ ठवावेत्ता चेल्लणाए देवीए अहे सपक्खिं सपडिदिसि सेणियं रायं सयणिज्जसि उत्ताणगं निवज्जावेइ, सेणियस्स रण्णो उयरवलियमसाइं कप्पणिकप्पियाइं करेइ करेत्ता सेयभायणंसि पक्खिवइ । तए णं से सेणिए राया अलियमुच्छियं करेइ करेत्ता मुहत्तंत्तरेणं अन्नमन्नेणं सद्धिं संलवमाणे चिट्ठइ, तए णं से अभए कुमारे सेणियस्स रन्नो उयरवलिमसाइं गिण्हेइ गिण्हेत्ता जेणेव चेल्लणा देवी तेणेव उवागच्छइ उवागच्छित्ता चेल्लणाए देवीए उवणेइ, तए णं सा चेल्लणा देवी सेणियस्स रन्नो तेहिं उयरवलिमसेहिं सोल्लेहिं य जाव परिभुजेमाणी दोहलं विणेइ, तए णं सा चेल्लणा देवी संपुण्णदोहला संमानियदोहला वोच्छिन्नदोहला तं गब्भं सुहंसुहेणं परिवहइ । [११] तए णं तीसे चेल्लणाए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे जाव संकप्पे समुप्पज्जित्था- जइ ताव इमेणं दारएणं गब्भगएणं चेव पिठणो उयरवलिमसाई खाइयाइं तं सेयं खलु मे एयं गब्भं साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, एवं संपेहेइ संपेहेत्ता तं गब्भं बहहिं गब्भसाडणेहि य गब्भ पाडणेहि य गब्भ गालणेहि य गब्भविद्धंसणेहि य इच्छइ तं गब्भं साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा नो चेव णं से गब्भे सडइ वा पडति वा गलति वा विद्धंसह वा, तए णं सा चेल्लणा देवी तं गब्भं जाहे नो संचाए गब्भसाडणेहि य जाव गब्भविद्धसणेहि य ताहे संता तंता परितंता निविण्णा समाणी अकामिया अवसवसा अट्टदुहट्टवसट्टा तं गब्भं परिवहइ । __ [१२] तए णं सा चेल्लणा देवी नवग्रहं मासाणं बहुपडिपुण्णाणं जाव सोमालं सुरुवं दारगं पयाया, तए णं तीसे चेल्लणाए देवीए इमे एयारूवे जाव समुप्पज्जित्था- जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उयर-वलिमसाइ खाइयाइं तं न नज्जइ णं एस दारए संवड्ढमाणे अम्हं कुलस्स अंतकरे भविस्सइ, तं सेयं खलु अम्हं एयं दारगं एगते उक्कुरुडियाए उज्झावित्तए एवं संपेहेइ संपेहेत्ता दासचेडिं सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छ णं तुमं देवाणुप्पिए! एयं दारगं एगते उक्कुरुडियाए उज्झाहि तए णं सा दासचेडी चेल्लणाए देवीए एवं वुत्ता समाणी जाव चेल्लणाए देवीए एयमदं विनएणं पडिसुणेइ पडि[दीपरत्नसागर संशोधितः] [6] [१९-निरयावलियाणं]Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15