Book Title: Agam 16 Surapannatti Uvangsutt 05 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाहु-१ वयं पुण एवं वयामो ता सूरियस्सणं उच्चत्तंचलेसंच पडुच्च छाउद्देसे उच्चत्तं च छायं च पडुचलेसुद्देसे लेसंच छयं च पडुच्च उच्चत्तुद्देसे तत्य खलु इमाओ दुवे पडिवत्तीओ पन्नत्ताओ ता अस्थि णं से दिवसे जंसिणं दिवसंसि सूरिए चउपोरिसिच्छायं निव्वत्तेति अत्यि णं से दिवसे जंसि णं दिवसंसि सरिए दुपोरिसिच्छायं निव्वत्तेति-एगे पुण एवपाहंसु-सा अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसिच्छायं निव्वत्तेति अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए नो किंचि पोरिसिच्छायं निव्वत्तेति तत्थ जेते एवमाहंसु-ता अत्यि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरितिच्छायं निव्वत्तेति अत्यि णं से दिवसे जंसिणं दिवसंसि सूरिए दुपोरिसिच्छायंनिव्वत्तेति ता जया णं सूरिए सबभतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उककोसए अद्वारसमुहत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति तंसिणं दिवसंसि सूरिए वउपोरिसियं छायंनिव्वत्तेति तं जहा-उपगमणमुहुत्तंसि य अत्थणणमुहुतंसि य लेसं अभिवड्ढेमाणे नो चेव णं निवुड्ढेमाणे ता जया णं सूरिए सब्बबाहिरं मंडलं उवसंकमित्ता चार चाइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती मवति जहण्णए दुवालसमुहत्ते दिवसे मवइ तसिणं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेति तं जहा-उग्गमणमहत्तंसि य अत्यमणमुहतंसि य लेसं अभिवुड्ढेमाणे नो चेवणं निवुड्ढेमाणे तत्य णं जेते एवमाहंसु-ता अत्यिणं से दिवसे जसिणं दिवसंसि सूरिए दुपोरिसियंछायं निव्वत्तेति अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए नो किंचि पोरिसियं छायं निव्वत्तेति ते एवमाहंसु ता जया णं सूरिए सव्वमंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उकोसए अद्वारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति तंसि णं दिवसंसि सूरिए दुपोरिसियं छायं निव्यत्तेति तं जहा-उग्गमणमुहत्तंसि च अत्थमणमुहत्तंसि य लेसं अभिवड्ढेमाणे नो चेव णं निवुइढणमाणे ता जया णं सूरिए सव्ववाहिरं मंडलं उवसंकमित्ता चार चरइतयाणं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ तंसि णं दिवसंसि सूरिए नो किंचि पोरिसियं छायं निव्दत्तेइ तं जाउग्गमणमुहत्तंसि य अस्थमणमुहत्तंसिय नो चेवणं लेसं अभिवड्ढेमाणे वा निवढेमाणे या कतिकट्ठ ते सरिए पोरिसिच्छापं निव्यत्तेति आहिताति वएना तत्य खलु इमाओ छण्णउतिं पडिबत्तीओ पनत्ता तत्धेगे एवमाइंसु-ता अस्थि णं से देसे जंसि च णं देसंसि सरिए एगपोरिसियं छायं निव्वत्तेति-एगे पुणं एवमाहंसु-ता अस्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसियं छायं निव्यत्तेइ एवं एएणं अभिलावणं नेतन्वं जाव छण्णउर्ति पोरिसिच्छायं निव्वत्तेति तत्व जेते एवमाहंस-ताअथिणं से देसे जंसि ण देसंसि सरिए एगपोरिसियं छायं निव्वत्तेति ते एवमाहंसु-ता सूरियस्स णं सबहेछिपाणो सूरियप्पडिहीओ बहिया अभिणिस्सदाहि लेसाहिं ताडिनमाणीहि इमीसे रवणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ जावतियं सूरिए उड्ढं उच्चत्तेणं एवतियाए एगाए अद्धाए एगेणं छाणुमाणप्पमाणेणं ओमाए एत्य णं से सूरिए एगपोरिसियं छायं निव्वत्तेति तत्य जेते एवमाहंसु-ता अस्थि णं से देसे जंसिणं देसंसि सरिए दपोरिसियं छायं निव्वत्तेति ते एवमाहंसु-ता सूरियस्त णं सव्वहेट्ठिमाओ सूरियप्पडिहीओ बहिया अभिणिस्सिताहिं लेसाहिं ताडिनपाणीहि इमीसे रयणपभाए पुढवीए बहुसपरमणिजाओ भूमिमागाओ जावतियं सरिए उइढं उच्चत्तेणं एयतियाहिं दोहिं अद्धाहिं दोहिं छावाणुमाणप्पमाणेहिं ओमाए एत्य णं से सूरिए दुपोरिसिचं छायं निच्चत्तेति एवं एक्केक्काए पडिवत्तीए नेयध्वं जाव छण्णउतिमा पडिवत्ति वयं पुण एवं वदामो-ता सातिरेग For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74