Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| नरइया णं भंते! किं निदायं० अणिदायं वेयणं वेएंति०?, गो०! निदायंपि० अणिदायपि वेदणं वे०, से केणटेणं भंते! एवं वुच्चइ-|
नेरझ्या निदायपि अनिदायपि वे० ०?, गो०! नेरइया दुविहा पं० २०-सण्णीभूया य असण्णीभूया य, तत्थ णं जे ते सण्णीभूया ते णं निदायंपि० अनिंदायंपिक, तत्थ णं जे ते असण्णीभूता ते णं अणिदायं०, से तेणद्वेणं गो०! एवं वुच्चइ नेरइया निदायंपिक अणिदायंपि०, एवं जाव थणियकुमाररा, पुढवीकाइयाणं पुच्छा, गो०! नो निदायं० अणिदायं ० ० सेकेणटेणं भंते! एवं० पुढवीकाइया नो निदायं० अनिदायं वे० ०?, गो०! पुढवीकाइया सव्वे असण्णी असण्णीभूयं अणिदायं वे० वे० से तेणटेणं गो०! एवं०-पुढवीकाइया नो निदायं० अणिदायं वे० वे०, एवं जाव चारिदिया, पंचिंदियतिरिक्खजोणिया मणूसा वाणमंतरा जहा नेरइया, जोइसियाणं पुच्छा, गो०! निदायंपि० अणिदायपि वेयणं वेदन्ति, सेकेण्डेणं भंते! एवं वुच्चइ जोइसिया निदायंपिक अणिदायपि वेयणं वेदेति?, गो०! जोइसिया दुविहा पं० २०-माइमिच्छादिहिउववण्णगा य अमाइसम्मट्ठिीउववष्णगा य, तत्थ णं जे ते माइमिच्छादिहिउववण्णगा ते णं अणिदायं वेयणं वेयंति, तत्थ णं जे ते अभाइसम्भट्ठिीउ० ते णं निदायं वे० ३०, से एतेणद्वेणं गो०! एवं जोइसिया दुविहंपि वेदणं वे०, एवं वेमाणियावि ३३२॥ वेयणापयं ३५॥
वेयण कसाय मरणे वेविय तेयए य आहारे। केवलिए चेव भवे जीवमणुस्साण सत्तेव ॥२२८॥ कति णं भंते! समुग्धाया |पं०?, गो०! सत्त समुग्धाया पं० २०-वेदणासमुग्धाते कसाय० मारणंतिय० वेब्विय० तेया० आहार० केवलिसमुग्धाते, ॥ श्री प्रज्ञापनोपांगम् ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345