Book Title: Agam 11 Vivagsuyam Angsutt 11 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३ सुयक्खंपो-१, अन्यण-२ निव्वत्तवारसाहिवाए विउलं असणं पाणं खाइमं साइमं उबक्खडादेति उयक्खडावेत्ता जाच मितनाइ-नियग-सवण-संबंधि-परिवणस्स पुरओ नामधेनं करेंति-होउणंदारिया देवदत्ता नामेणं तएणं सा देवदत्ता दारिया पंचाधाईपरिग्गहिया जाय परिवड्ढइ तए णं सा देवदत्ता दारिया उप्पुक्कबालभावा जोवण्णेण एवेण लावण्णेण य जाव अईब-अईव उक्किट्ठा उक्किदुसरीरा जाया यावि होत्था तए णं सा देवदत्ता दारिया अण्णया कयाइ पहाया जाय विभूतिया बहूहिं खुजाहिं जाव परिखित्ता उपि आगासतलगंसि कणगतिंदूसएणं कीलमाणी विहाइ इमं च णं वेसमणदत्ते सया पहाए जाव विभूसिए आसं दुरुहति दुरिहित्ता बहूहिं पुरिसेहिं सद्धिं संपरिबुडे आसवाणियाए निजायमाणे दत्तस्स गाहावइस्स गिहस्स अदूरसामतेणं बीईवयइ तए णं से वेसपणे राया जाव बीइ. 'वयमाणे देवदतं दारियं उप्पिं आगासतलगंसि कणगतिंदूसरण कीलमाणिं पासइपासित्ता देवत्ताए दारिचाए रुवे व जोव्यणे य लावण्णे य जावविम्हए कोडुवियपुरिसे सद्दावेइ सद्दावेत्ता एवं ववासीकमाणं देवाणुप्पिया एसा दारिया किं च नामधेजेणं तएणं से कोडुबियपुरिसा वेसमणरायं करयल (जाव) एवं वपासी-एस णं सामी दत्तस्स सत्यवाहम्स धूया कण्हसिरीए भारियाए अत्तया देवदत्ता नाम दारिया रूवेण य जोव्यणेण च लावण्णेण य उकिकट्टा उकिकट्ठसरीरा तएणं से वेसमणे राया आसवाहणियाओ पडिनियत्तेसमाणे अभितरठाणिज्जे पुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी गच्छह णं तुटमे देवाणुप्पिया दत्तस्स धूयं कण्हसिरीए भारियाए अत्तयं देवदतं दारियं पूसनंदिस्स जुवरण्णो भारियत्ताए यरेह जइ चि यसा सयरजसुंका तए ण ते अभितरटाणिज्जा पुरिसा वेसमणेणंरण्णा एवं वुत्ता समापा हतुवा करयल जाव पडिसुणेति पडिसुणेत्ता पहाया जाव सुद्धप्पावेसाई मंगल्लाई वत्याई पवर परिहिया संपरिबुडा जेणेय दत्तस्स गिहे तेणेव उवागया तए णं से दत्ते सत्थयाहे ते अमितरटाणिज्जे पुरिसे एन्जमाणे पासइ पासित्ता हतुट्टे आसणाओ अमुढेइ अदभुढेत्ता सत्तट्ठ पयाई पञ्चग्गए आसणेणं उवनिमंतेइ उवनिमंतेता ते पुरिसे आसत्ये वीसत्ये सुहासणवागए एवं वयासी-सदिसंतु णं देवाणुप्पिया किं आगमणप्पओयणं तए णं ते रायपुरिसा दत्तं सत्यवाहं एवं वयासी-अम्हे णं देवाणुप्पिया तव धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरण्णो भारियत्ताए वोमो तंजइणंजाणसि देवाणुप्पिया जुत्तं या पत्तं वा सलाहणिनं वा सरिसो वा संजोगो दिनउ णं देवदत्ता दारिया पूसनंदिस्स जुवरण्णो भण देवाणुप्पिया किं दलयामो सुकं तए णं से दत्ते ते अम्भितरठाणिज्जे पुरि, एवं वयासी-एवं चेव णं देवाणुप्पिया ममं सुकं जं णं वेसमणे राया मम दारिपानिमित्तेणं अनुगिण्हइ ते अमितरठाणिजपुरिसे विउलेणं पुप्फ-वत्य-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ सक्कारेता सम्माणेत्ता पडिविसज्जेइतएणं से अदिभतरठाणिजा पुरिसा जेणेव वेसमणे राया तेणेव उवागच्छंति वेसमणस्स रण्णो एयमटुं निवेदेति तएणं से दत्ते गाहावई अण्णया कयाइ सोभणसि तिहि-करण-दिवस-नक्खत्त-महत्तंसि विउलं असण पाण खाइमं साइमं उबखडावेइ उवक्खडावेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणं आमंतेइ व्हाए [कयबलिकम्मे कयकोउय- मंगल]-पायच्छित्ते सुहासणवरगएणं मित्त-जाव सद्धिं संपरिबुडे तं विउलं असणं पाणं जाव परिभुजेमाणे एवं च णं विहरइ जिमियभुत्तुत्तरागए वि य णं आयंते चोक्खे परमसुइभूए तं मित्त-जाव परियणं विउलेणं पुप्फ-वत्य-गंध-मल्लालंकारेणं सक्कारेइ सप्माणेइ सक्कारेत्ता सम्माणेत्ता देवदत्तं दारियं पहायं जाव सब्दालंकारविभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरुहेइ दुरुहेता सुबहुमित्त-जाव सद्धि संपरियुडे सच्चिड्डीए जाव दुंदुहिनिग्धोस-नाइयरवेणं रोहीडयं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50