Book Title: Agam 10 Panhavagran Dasam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
नविय तं तवस्सी न यावि परलोगणिच्छियमतीऽसि सव्वकालंजाति -कुल- रूव - वाहि-रोगेण वा वि जं होइ वज्जणिज्जं दुहिलं उवयारमतिकंतं - एवंविहं सच्चंपि न वत्तव्वं ।
अह केरिसकं पुणाइं सच्चं तु भासियव्वं ? जं तं दव्वेहिं पज्जवेहि य गुणेहिं कम्मेहिं सिप्पेहिं आगमेहि य नामक्खया निवाओवसग्ग-तद्धिय-समास - संधि-पद- हेउ - जोगिय- उणादि-किरिया - विहाणधातु-सर-विभत्ति-वण्णजुत्तं तिकल्लं दसविहं पि सच्च जह भणियं तह य कम्मुणा होइ दुवालसविहा होई भासा वयणंपि य होइ सोलसविहं, एवं अरहंतमणुण्णायं समिक्खियं संजएणं कालम्मि य वत्तव्वं । [३७] ईमं च अलिय-पिसुण- फरुस - कडुय-चवल-वयण परिक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभद्दं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाण विओसमणं तस्स इमा पंच भावणाओ बितियस्स वयस्स अलियवयणवेरमण-परिरक्खणट्टयाए ।
पढमं-सोऊणं संवरट्ठे परमट्ठे सुट्टु जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकरं सावज्जं सच्चं च हियं च मियं च गाहकं च सुद्धं संगयमकाहलं च समिक्खितं संजतेणं कालम्मि य वत्तव्वं एवं अनुवीइसमितिजोगेण भाविओ भवति अंतरप्पा संजय-करचरण- नयणवयणो सूरो सच्चज्जव-संपन्नो ।
बितियं-कोहो ण सेवियव्वो, कुद्धो चंडिक्किओ मणूसो अलियं भणेज्ज पिसुणं भणेज्ज सुयक्खंधो-२, अज्झयणं-७
फरुसं भणेज्ज अलियं पिसुणं फरुसं भणेज्ज कलहं करेज्जा वेरं करेज्जा विकहं करेज्जा कलहं वेरं विकहं करेज्जा सच्चं हणेज्ज सीलं हणेज्ज विनयं हणेज्ज सच्चं सीलं विनयं हणेज्ज वेसो भवेज्ज वत्युं भवेज्ज गम्मो भवेज्ज वेसो वत्युं गम्मो भवेज्ज एयं अण्णं च एवमादियं भणेज्ज कोहग्गि संपलित्तो तम्हा कोहो न सेवियव्वो, एवं खंतीए भाविओ भवति अंतरप्पा संजय-कर-चरण- नयण - वयणो सूरो सच्चज्जवसंपन्नो ततियं-लोभो न सेवियव्वो लुद्धो लोलो भणेज्ज अलियं खोत्तस्स व वत्थुस्स व करण, लुद्धो लोलो भणेज्ज अलियं कित्तीए व लोभस्स व करण, लुद्धो लोलो भणेज्ज अलियं इड्ढीए व सोक्खस्स व कएण, लुद्धो लोलो भणेज्ज अलियं भत्तस्स व पाणस्स कएण, लुद्धो लोलो भणेज्ज अलियं पीढस्स व फलगस्स व कएण, लुद्धो लोलो भणेज्ज अलियं सेज्जाए व संथारकस्स व कएण, लुद्धो लोलो भणेज्ज अलियं वत्थस्स व पत्तस्स व करण, लुद्धो लोलो भणेज्ज अलियं कंबलस्स य पायपुंछणस्स व करण, लुद्धो लोलो भणेज्ज अलियं सीसस्स व सिस्सिणीए व करण, लुद्धो लोलो भणेज्ज अलियं अण्णेसु य एवमादिएसु बहुसु कारणसतेसु, लुद्धो लोलो भणेज्ज अलियं तम्हा लोभो न सेवियव्वो, एवं मुत्ती भाविओ भवति अंतरप्पा संजय-कर-चरण- नयण - वयणो सूरो सच्चज्जवसंपन्न
चउत्थं-न भाइयव्वं भीतं खु भया अइंति लहुयं भीतो अबितिज्जओ मणूसो भीतो भूतेहिं व धेपेज्जा भीतो अण्णं पि हु भेसेज्जा भीतो तव-संजमं पि हु मुएज्जा भीतो य भर न नित्थरेज्जा सप्पुरिसनिसेवियं च मग्गं भीतो न समत्थो अनुचरितं तम्हा न भाइयव्वं भयस्स वा वाहिस्स वा रोगस्स वा जराए वा मच्चुस्स वा अण्णस्स व एवमादियस्स एवं धेज्जेणं भविओ भवति अंतरप्पा संजय-करचरण-नयण-वणो सूरो सच्चज्जवसंपन्नो,
पंचमकं - हासं न सेवियव्वं अलियाई असंतकाई जंपंति हासइत्ता परपरिभवकारणं च हासं परपरिवायप्पियं च हासं परपीलाकारगं च हासं भेदविमुत्तिकारकं च हासं अण्णोण्णजणियं च होज्ज हासं अण्णोण्णगमणं च होज्ज मम्मं अण्णोण्णगमणं च होज्ज कम्मं कंदप्पाभिओगगमणं च होज्ज हासं [दीपरत्नसागर संशोधितः ]
[25]
[१०-पण्हावागरणं]

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35