Book Title: Agam 07 Uvasagdasao Sattam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 27
________________ चाउरंताओ संसाररकंताओ साहत्थिं नित्थारेइ से तेणद्वेणं देवणुप्पिया एवं वच्चइ- समणे भगवं महावीरे माध । आगए णं देवाणुप्पिया! इहं महानिज्जामए ? के णं देवाणुप्पिया! महानिज्जाम ? सम भगवं महावीरे महानिज्जाम, से केणद्वेणं० ? एवं खलु देवाणुप्पिया! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे बुडुमाणे निबुड्डमाणे उप्पियमाणे धम्ममईए नावा निव्वाणतीराभिमुहे साहत्थिं संपावेइ, से तेणट्ठेणं देवाणुप्पिया! एवं वच्चइ- समणे भगवं महावीरे महानिज्जाम । तए णं से सद्दालतपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी- तुब्भे णं देवणुप्पिया! इयच्छेया इयपट्ठा इयनिउणा इयनयवादी इयउवएसलद्धा इयविण्णाणपत्ता, पभू णं तुब्भे ममं धम्मायरिएणं धम्मोवएसएणं समणेणं भगवया महावीरेणं सद्धिं विवादं करेत्तए ? नो इट्ठे समट्ठे । सेकेणणं देवाप्पिया ! एवं वुच्चइ-नो खलु पभू तुब्भे मम धम्मायरिएणं जाव महावी-रेणं सद्धिं विवादं करेत्तए? सद्दालपुत्ता! से जहानामए केइ पुरिसे तरुणे जुगवं बलवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुकुडं वा तित्तरं वा वट्टयं वा लायवं वा कवोयं वा कविंजलं वा वायसं वा सेणयं वा हत्थंसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिंगंसि वा विसावा रोमंसि वा जहिंजहिं गिण्हइ तहिं तहिं निच्चलं निप्फंदं धरेइ, एवामेव समणे भगवं महावीरे ममं बहू अट्ठेहि य हेऊहि य जाव वागरणेहि य जहि-जहिं गिण्हइ तहिं तहिं निप्पट्ठ-पसिण-वागरणं करेड़, से तेणद्वेणं सद्दालपुत्ता एवं वुच्चइ-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए । तए णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी- जम्हा णं देवाणुप्पिया तुब्भे मम धम्मायरिस्स जाव महावीरस्स संतेहिं तच्चेहिं सब्भूएहिं भावेहिं गुणकित्तणं करेह तम्हा णं अहं तु पाडिहारिणं पीढ - फलग - सेज्जा - संथारएणं उवनिमंतेति, नो चेव णं धम्मो त्ति वा तवो त्ति वा, तं गच्छह णं तुब्भे मम कुंभारावणेसु पाडिहारियं पीढ-फलग जाव ओगिण्हिता णं विहरइ । अज्झयणं-७ तणं से गोसाले मंखलिपुत्ते सद्दालपुत्तस्स समणोवासयस्स एयमट्ठे पडिसुणेइ पडिसुणेत्ता कुंभारावणेसु पाडिहारियं पीढ-जाव ओगिण्हित्ता णं विहरइ । तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं जाहे नो संचाएइ बहूहिं आघवणाि य पन्नवणाहि य सण्णवणाहि य विण्णवणाहि य निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामेत्तए वा ताहे संते तंते परितंते पोलासपुराओ नयरा पडिणिक्खमइ पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ । [४७] तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील० जाव भावेमाणस्स चोद्दस संवच्छरा वीइक्कंता पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स पुव्वरत्तावरत्तकाले जाव पोसहसालाए० समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्ति उवसंपज्जित्ता णं विहरइ । तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं पाउब्भवित्था । तए णं से देवे एगं महं नीलुप्पल - जाव [गवलगुलिय- अयसिकुसुमप्पगासं खुरधारं असिं गहाय सद्दालपुत्तं समणोवासयं एवं वयासी- जहा चुलणी- पियस्स तहेव देवो उवसग्गं करेइ, नवरं एक्केक्के [मुनि दीपरत्नसागर संशोधितः] [26] [ ७-उवासग दसाओ]

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34