Book Title: Agam 02 Suyagado Angsutt 02 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूयगो २/३/-८८६ पाणाणं सरीरं अचित्तं कुब्वंति परिविद्धत्यं तं सरीरं पुव्बाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सबप्पणत्ताए आहारेति अवो वि य णं तेसिं उदगजोणियाणं तणाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउब्विया ते जीवा कम्मोववण्णगा भवंति ति मक्खायं अहावरं पुरक्खायं-इहेगइया सत्ता तणजोणिया तणसंभवा तणवक्षमा तझोणिया तस्संभवा तव्वकमा कम्मोवगा कम्पनियाणेणं तत्यवकमा तणजोणिएसु तणेसु तणत्ताए विउटृति ते जीवा तेसिं तणजोणियाणं तणाणं सिणेहमाहारेति-ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुच्वंति परिविद्धत्थं तं सरीरं पुन्याहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणत्ताए आहारेति अवरे वि य णं तेसि तणजोणियाणं तणाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउब्विया ते जीवा कम्मोववण्णगा भवंति ति मक्खायं अहावरं पुरक खायं-इहेगइया सत्ता तणजोणिया तणसंप्रया तणवक्कमा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवा कम्मणियाणेण तत्थवकमा तणजोणिएस तणेसु मूलत्ताए कंदत्ताए खंधत्ताए तवत्ताए सालत्ताए पवालत्ताए पत्तताए पुप्फत्ताए फलत्ताए बीयत्ताए विउ ति ते जीवा तेसिं तणजोणियाणं तणाणं सिणेहमाहारेति-ते जीया आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वति परिविद्धत्यं तं सरीरं पुव्याहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणत्ताए आहारेंति अवरे वि य णं तेसिं तणजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं पत्ताणं पुष्फाणं फलाणं बीयाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउब्बिया ते जीवा कम्मोववण्णगा भवंति ति मक्खायं अहावरं पुरक्खायं-इहेगइया सत्ता उदगजोणिया उदगसंभवा उदगय कमा तज्जोणिया तस्संभवा-तव्वक मा कम्मोवगा कम्मणियाणेणं तस्यवक्क मा नानाविहजोगिएसु उदएस ओसहिताए विउटृति ते जीवा तेसिं नानाविहजोणियाणं उदगाणं सिणेहमाहारेति-नि जीवा आहारेति पुटविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सचप्पणत्ताए आहारेति अवरे वि य णं तासिं उदगजोणियाणं ओसहीणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउब्बिया ते जीवा कम्मोवषण्णगा भवंति त्ति मक्खायं अहावर पुरस्खायंइहेगइया सत्ता ओसहिजोणिया ओसहिसंभया ओसहिदक्क मा तजोणिया तस्संभवा तव्व क्कमा कम्पोवगा कम्मणियाणेणं तत्यवक्कमा उदगजोणियासु औसहीसु ओसहित्ताए बिउटृति ते जीवा तासिं उदगजोणियाणं ओसहीणं सिणेहमाहारेति ते जीया आहारेति पुढविसरीरं आउ सरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुबंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्यप्पणत्ताए आहारेति अवरे वि य णं तासिं उदगजोणिपाणं ओसहीणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउविया For Private And Personal Use Only

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122