Book Title: Adhyatma Upnishad Part 02
Author(s): Yashovijay Gani
Publisher: Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 233
________________ ३५९ परिशिष्ट-४ अध्यात्मवैशारद्यां दर्शितानां साक्षिपाठानां सूचिः २२८ २३४ २३५ १०८ '२३८ २४८ ११० ११० ११० ११६ ११६ (उप.प.८८२) (ज्ञा.सा.११/६) (पं.द.१०/३) (मैत्रा.६.३६) (बाष्क.१२) (श्वेता.३/२०) (त्रिपु.ता. १) (भ.जा. २) (ना.परि. ९/१४) (बृहदा.४/३/१६) (सा.सू.१/१५) (अष्टा.गी.१/१२) (उप.प.८६७) (अग्निपु.२३९/१०) (म.नि.२६) (यो.सा.१/१६) (स.श.१२) (पो.२/१४) (यो.शा.१/१०/११) (ध्या.स्त.७२) (ज्ञाना. ३२/६५) () (अ.सा. ६/३२) १३१ १८२ १४२ १४० अनाकुलतां अनुपप्लवसाम्राज्ये अन्धे तमसि अदृष्टार्थेऽनु अन्यात्माभावो अन्तरिन्द्रियनिग्रहः अचिन्त्याः खलु अध्यारोपाप अध्यात्ममार्गा अध्यात्ममत्र अस्याः पर अविद्यैवो अग्निहोत्रं अविद्या प्रसरो अशुद्धाऽपि अविद्या मृत्यु अविस्खाअणाणंदे अग्निपोमीयं अत्यन्तमानिना अहङ्कारवलं अनागतानां भोगानाम अशुभपरिणाम् अन्धवज्जडवच्चा अभ्यासे सत्क्रियापेक्षा अखण्डं सच्चिदानन्दं असङ्क्रमगवेष अट्ठाइज्जेहिं राइ अदृष्टं कर्म अन्त: पिहितज्योतिः अनन्तशास्त्रं बहुला अस्थानं रूपमन्धस्य अनात्मनि श्रुतं ३२९ ४८ ३३४ १७६ २७४ २७६ ४२ अणभिनिविठ्ठस्स अलिप्तो निश्चयेना अनेकजन्मभजनाद् अग्निहोत्रं जुहुयात् अहं द्यावापृथिवी अणोरणीयान् अक्षरमहं क्षर अचक्षुर्विश्व अपाणिपादो जवनो असङ्गोह्ययं असङ्गोऽयं असङ्गः अविहिकरणम्मि अहिंसा सुनृता अनुत्तरं योग अदेहः कर्मनिर्मुक्त अविद्यासंज्ञितः अस्मिन् हृदयस्थे अहो योगस्य अभिन्नकर्तृकर्मा अन्तर्दःखं बहिः • अस्ति वक्तव्यता अनेकान्तागमश्रद्धा अणथोवं वणथोवं अणुवकयपराणु अतोऽन्यथाप्रवृती अरुणोदयो हिन अर्थस्य मूलं अर्थानां सर्वैकदेश अन्यधर्मस्थिताः सत्त्वाः अन्यस्मै कार्याय अष्टपष्टिष तीर्थेषु असङ्गः सच्चि अहमेदं एदमहं अविचारकृतो बन्धो अनेकान्तस्यापि अनेकान्तेऽप्यनेकान्त अनेकान्तोऽप्यनेकान्त अनद्यतने हिं अनुभव एव हि अनन्तरक्षणोत्पादे अत्तानं उपमं अन्योन्यपक्ष अचहिमपरिय अतीन्द्रियानसंवे अतीन्द्रियार्थसिद्ध अतः पापक्षया अपुनर्बन्धकस्या अपि पौरुषमादेयं अपुत्रस्य अतीन्द्रियं परं ब्रह्म अन्तरा केवलज्ञानं ३३५ (ध्या.शा. ४९) (यो.बि.२६) (यो.दृ.स.वृ. ८) (चा.सू. २) (त.भा. १/३५) (त.प्रदी. १/६० पृ.७१) १८१ (अ.सा. १८/८२) (उ.मी.) (ज्ञा.सा. २४/५) (तत्त्वा . २७६) (वे.परि.३१८) (पं.द. ६/१५०) २४५ (पैङ्गा.उ. २/१८) २११ (अ.तत्त्वा . ६/२१) (यो.बि. ६५८) (महो.उ.४/११३) २५३ (महो.३.५/१०९-११०) २५३ (ते.स.) (ज्ञानार्णवे संवर/८) २५५ (अ.शा. २/१६) २५९ (इशा.अ. ११) २५३ (पं.सू.) १८४ (ऐत. ६/१३) ७० (अ.प्र. २२/२) १४५ (भ.गी. १८/५३) २७२ (म.भा. ५/१७१) (घ.वि.७/३०) (ना.परि. ४/३५) ३२३ (अ.सा. १५/२१) ३१७ (पं.द. १/४८) १६२ (न.र.पृ. १७५) २२ (आ.नि. ८७५) १४९ (शा.व.सा. १/१०७) २९७ (यो.शा. १२/१०) १७६ १४८ (यो.बि. ३१५) ४० (म.भा.उद्योगपर्व ३९/४१, ६७० ३९/४२) (योग.त.उ.) १९७ (आपस्त.सू. १/२५) ६७ (मैत्र.उ.२/२२) २०२ (अ.सा.२/४) (पगा.उ. २/११, २/१४) (यो.बि. ३४०) (प्र.र. १३५) १७९ (उव.उप. २६) २२७ (यो.सू.भा. र/४२) (आ.नि. ८७३) १४९ (मन्त्रा.स्तो. ९) २०३ (शाङ्गंधर) १७७ (स्क.पु.माहेश्वर १७७ खण्ड-कुमार खण्ड-५५-१३८) (भ.गी. ८/३) (ज्ञा.सा.वृ.१५/४) २१९ (स.सा. २१९) २२८ (अ.सा. ११/१०) १५५ ५८ () (स्या.मं. ११) ६२ १६२ २०९ २५५ ९४ १६ २०६ २२६ ९८ ११९ ११९ (स.रह.६२) (स.सा.२०) (पं.द.१०/५) (सं.त.वृ.२/२/५५२) (वृ.स्व.स्तो.१०३) (अने. ८३) (सि.हे.श. ७/२/१०२) (त.वै.९६) (अ.सा.१२/३३) (गो.बु.उप) (अन्य.व्य. ३०) (वि.वि. ४/१९) वा.प. १/३८) (यो.इ.स. १८) (यो.वि. ३५९) (यो.वि.३६९) (यो.वा.शि.) (देवी.भा.) (ज्ञा.सा. २६/३) (अ.सा. ६/३१,६/३२) अनिर्वाच्यपदं वक्तुं अनेकानि सहस्राणि अनुभूति विना अपुनर्वन्धकाद्यावद् अथ जाग्रत्स्वप्न अस्यौचित्यानु अभ्यवहरेदाहारं अथवा कृतकृत्योऽपि अभिजातकल्पस्य अहिसारिया पाएहिं अलक्ष्यश्चाप्रमेयश्च अलौल्यमारो अलौल्यमारोग्य २२४ २९ २८ २९ ३१ २५ अक्षरं ब्रह्म ५९ अविवेकेन १९८ अण्णाणी पुण ४१ । अनिगृहीतमनाः २३२

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242